Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā / (1.2) Par.?
tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ // (1.3) Par.?
atīva manasā śokaḥ kriyamāṇo janādhipa / (2.1) Par.?
saṃtāpayati vaitasya pūrvapretān pitāmahān // (2.2) Par.?
yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ / (3.1) Par.?
devāṃstarpaya somena svadhayā ca pitṝn api // (3.2) Par.?
tvadvidhasya mahābuddhe naitad adyopapadyate / (4.1) Par.?
viditaṃ veditavyaṃ te kartavyam api te kṛtam // (4.2) Par.?
śrutāśca rājadharmāste bhīṣmād bhāgīrathīsutāt / (5.1) Par.?
kṛṣṇadvaipāyanāccaiva nāradād vidurāt tathā // (5.2) Par.?
nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum / (6.1) Par.?
pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha // (6.2) Par.?
yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam / (7.1) Par.?
na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ // (7.2) Par.?
tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā / (8.1) Par.?
na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ // (8.2) Par.?
etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram / (9.1) Par.?
virarāma mahātejāstam uvāca yudhiṣṭhiraḥ // (9.2) Par.?
govinda mayi yā prītistava sā viditā mama / (10.1) Par.?
sauhṛdena tathā premṇā sadā mām anukampase // (10.2) Par.?
priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara / (11.1) Par.?
śrīman prītena manasā sarvaṃ yādavanandana // (11.2) Par.?
yadi mām anujānīyād bhavān gantuṃ tapovanam / (12.1) Par.?
na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham / (12.2) Par.?
karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣvapalāyinam // (12.3) Par.?
karmaṇā yena mucyeyam asmāt krūrād ariṃdama / (13.1) Par.?
karmaṇastad vidhatsveha yena śudhyati me manaḥ // (13.2) Par.?
tam evaṃvādinaṃ vyāsastataḥ provāca dharmavit / (14.1) Par.?
sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat // (14.2) Par.?
akṛtā te matistāta punar bālyena muhyase / (15.1) Par.?
kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ // (15.2) Par.?
viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā / (16.1) Par.?
yathā pravṛtto nṛpatir nādhibandhena yujyate // (16.2) Par.?
mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ / (17.1) Par.?
asakṛccaiva saṃdehāśchinnāste kāmajā mayā // (17.2) Par.?
aśraddadhāno durmedhā luptasmṛtir asi dhruvam / (18.1) Par.?
maivaṃ bhava na te yuktam idam ajñānam īdṛśam // (18.2) Par.?
prāyaścittāni sarvāṇi viditāni ca te 'nagha / (19.1) Par.?
yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ // (19.2) Par.?
sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ / (20.1) Par.?
parimuhyasi bhūyastvam ajñānād iva bhārata // (20.2) Par.?
Duration=0.072582960128784 secs.