Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ / (1.2) Par.?
kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām // (1.3) Par.?
aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām / (2.1) Par.?
gavāṃ govṛṣabhaścaiva strīṇāṃ puruṣa eva ca // (2.2) Par.?
nyagrodho jambuvṛkṣaśca pippalaḥ śālmalistathā / (3.1) Par.?
śiṃśapā meṣaśṛṅgaśca tathā kīcakaveṇavaḥ / (3.2) Par.?
ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ // (3.3) Par.?
himavān pāriyātraśca sahyo vindhyastrikūṭavān / (4.1) Par.?
śveto nīlaśca bhāsaśca kāṣṭhavāṃścaiva parvataḥ // (4.2) Par.?
śubhaskandho mahendraśca mālyavān parvatastathā / (5.1) Par.?
ete parvatarājāno gaṇānāṃ marutastathā // (5.2) Par.?
sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ / (6.1) Par.?
yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ // (6.2) Par.?
ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate / (7.1) Par.?
arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate // (7.2) Par.?
agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ / (8.1) Par.?
oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ // (8.2) Par.?
tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ / (9.1) Par.?
dakṣiṇānāṃ tathā yajño vedānām ṛṣayastathā // (9.2) Par.?
diśām udīcī viprāṇāṃ somo rājā pratāpavān / (10.1) Par.?
kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ / (10.2) Par.?
eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ // (10.3) Par.?
sarveṣām eva bhūtānām ahaṃ brahmamayo mahān / (11.1) Par.?
bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate // (11.2) Par.?
rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān / (12.1) Par.?
īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ // (12.2) Par.?
narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām / (13.1) Par.?
devadānavanāgānāṃ sarveṣām īśvaro hi saḥ // (13.2) Par.?
bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā / (14.1) Par.?
māheśvarī mahādevī procyate pārvatīti yā // (14.2) Par.?
umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām / (15.1) Par.?
ratīnāṃ vasumatyastu strīṇām apsarasastathā // (15.2) Par.?
dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ / (16.1) Par.?
tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe // (16.2) Par.?
rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ / (17.1) Par.?
hīnāste svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ // (17.2) Par.?
rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ / (18.1) Par.?
te 'smiṃl loke pramodante pretya cānantyam eva ca / (18.2) Par.?
prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ // (18.3) Par.?
ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam / (19.1) Par.?
ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā // (19.2) Par.?
prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ / (20.1) Par.?
śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ // (20.2) Par.?
jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ / (21.1) Par.?
dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā // (21.2) Par.?
svaravyañjanasaṃskārā bhāratī satyalakṣaṇā / (22.1) Par.?
manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt // (22.2) Par.?
manasā cintayāno 'rthān buddhyā caiva vyavasyati / (23.1) Par.?
buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ // (23.2) Par.?
lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam / (24.1) Par.?
pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam // (24.2) Par.?
tasmājjñānaṃ puraskṛtya saṃnyased iha buddhimān / (25.1) Par.?
saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim / (25.2) Par.?
atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam // (25.3) Par.?
dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā / (26.1) Par.?
guṇānāṃ grahaṇaṃ samyag vakṣyāmyaham ataḥ param // (26.2) Par.?
pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate / (27.1) Par.?
ghrāṇasthaśca tathā vāyur gandhajñāne vidhīyate // (27.2) Par.?
apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate / (28.1) Par.?
jihvāsthaśca tathā somo rasajñāne vidhīyate // (28.2) Par.?
jyotiṣaśca guṇo rūpaṃ cakṣuṣā tacca gṛhyate / (29.1) Par.?
cakṣuḥsthaśca tathādityo rūpajñāne vidhīyate // (29.2) Par.?
vāyavyastu tathā sparśastvacā prajñāyate ca saḥ / (30.1) Par.?
tvaksthaścaiva tathā vāyuḥ sparśajñāne vidhīyate // (30.2) Par.?
ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate / (31.1) Par.?
śrotrasthāśca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ // (31.2) Par.?
manasastu guṇaścintā prajñayā sa tu gṛhyate / (32.1) Par.?
hṛdisthacetanādhātur manojñāne vidhīyate // (32.2) Par.?
buddhir adhyavasāyena dhyānena ca mahāṃstathā / (33.1) Par.?
niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ // (33.2) Par.?
aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ / (34.1) Par.?
tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ // (34.2) Par.?
avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam / (35.1) Par.?
sadā paśyāmyahaṃ līnaṃ vijānāmi śṛṇomi ca // (35.2) Par.?
puruṣastad vijānīte tasmāt kṣetrajña ucyate / (36.1) Par.?
guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati // (36.2) Par.?
ādimadhyāvasānāntaṃ sṛjyamānam acetanam / (37.1) Par.?
na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ // (37.2) Par.?
na satyaṃ veda vai kaścit kṣetrajñastveva vindati / (38.1) Par.?
guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat // (38.2) Par.?
tasmād guṇāṃśca tattvaṃ ca parityajyeha tattvavit / (39.1) Par.?
kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha // (39.2) Par.?
nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca / (40.1) Par.?
acalaścāniketaśca kṣetrajñaḥ sa paro vibhuḥ // (40.2) Par.?
Duration=0.225919008255 secs.