Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4084
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / (1.1) Par.?
na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (1.2) Par.?
garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / (2.1) Par.?
ekībhāvena vinā na jīryate tena sā kāryā // (2.2) Par.?
bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam / (3.1) Par.?
yena dravanti garbhe rasarājasyāmlavargeṇa // (3.2) Par.?
garbhadrutiyogyabīja (1)
samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema / (4.1) Par.?
garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // (4.2) Par.?
tārāriṣṭa
mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte / (5.1) Par.?
tārāriṣṭaṃ kurute varakanakaṃ pattralepena // (5.2) Par.?
garbhadruti:: test for ~
samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām / (6.1) Par.?
grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // (6.2) Par.?
Rolle von tāpyasattva
na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā / (7.1) Par.?
mākṣikasatvena vinā tridinaṃ nihitena raktena // (7.2) Par.?
mercury:: cāraṇa, garbhadruti
lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā / (8.1) Par.?
etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // (8.2) Par.?
vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / (9.1) Par.?
tasyoparyādeyā kaṭorikā cāṅgulotsedhā // (9.2) Par.?
vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / (10.1) Par.?
lohaśalākā yojyāstatrāpi ca hemapatrāṇi // (10.2) Par.?
saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / (11.1) Par.?
dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // (11.2) Par.?
tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / (12.1) Par.?
pācitahemavidhānāccarati rasendro dravati garbhe ca // (12.2) Par.?
silver:: garbhadruti (in mercury)
tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena / (13.1) Par.?
jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // (13.2) Par.?
gold, silver:: garbhadruti (~)
athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / (14.1) Par.?
hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // (14.2) Par.?
rasaka:: garbhadruti (~)
rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / (15.1) Par.?
pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // (15.2) Par.?
gold:: garbhadruti
vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / (16.1) Par.?
sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // (16.2) Par.?
gold:: bīja for garbhadruti
athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / (17.1) Par.?
bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // (17.2) Par.?
gold:: bīja for garbhadruti
athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham / (18.1) Par.?
śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // (18.2) Par.?
lead, tin:: combined māraṇa
rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / (19.1) Par.?
snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // (19.2) Par.?
abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / (20.1) Par.?
ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // (20.2) Par.?
vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam / (21.1) Par.?
vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // (21.2) Par.?
gold:: bīja for garbhadruti
mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / (22.1) Par.?
ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // (22.2) Par.?
gold:: mahābīja
samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / (23.1) Par.?
bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam // (23.2) Par.?
garbhadruti
athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / (24.1) Par.?
dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // (24.2) Par.?
ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / (25.1) Par.?
dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // (25.2) Par.?
stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / (26.1) Par.?
garbhe dravati hi bījaṃ mriyate tathādhike dāhe // (26.2) Par.?
viḍa:: production
gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam / (27.1) Par.?
kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // (27.2) Par.?
viḍa:: for garbhadruti
kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva / (28.1) Par.?
tripuṭaistapte khalve mṛditā garbhe tathā dravati // (28.2) Par.?
viḍa:: for garbhadruti
rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / (29.1) Par.?
vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // (29.2) Par.?
viḍa:: for garbhadruti:: immer mit śatanirvāhaṇa
ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / (30.1) Par.?
sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // (30.2) Par.?
Menge nirvāhaṇa => grāsa, der assimiliert wird
śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe / (31.1) Par.?
pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // (31.2) Par.?
aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe / (32.1) Par.?
tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // (32.2) Par.?
garbhadruti
iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / (33.1) Par.?
svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // (33.2) Par.?
Durchfhrung von saṃskāra gem¦￟ den verwendeten bījas usw.
jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / (34.1) Par.?
svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // (34.2) Par.?
sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti / (35.1) Par.?
tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam // (35.2) Par.?
bāhyadruti
bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / (36.1) Par.?
tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // (36.2) Par.?
jāraṇa of lead
varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam / (37.1) Par.?
gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // (37.2) Par.?
baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / (38.1) Par.?
taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram // (38.2) Par.?
jāraṇa of lead
kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / (39.1) Par.?
kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // (39.2) Par.?
saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / (40.1) Par.?
ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // (40.2) Par.?
bīja of nāgajīrṇapārada
jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / (41.1) Par.?
paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // (41.2) Par.?
mercury:: jāraṇa of tin
athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / (42.1) Par.?
tālakayogena tathā nirvaṅgaṃ yantrayogena // (42.2) Par.?
mercury:: jāraṇa of tin
athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / (43.1) Par.?
pakvaṃ taile vaṭakaṃ nirvaṅgaṃ jāyate nūnam // (43.2) Par.?
bīja:: for garbhadruti
piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu / (44.1) Par.?
bīja:: for garbhadruti
athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // (44.2) Par.?
gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / (45.1) Par.?
yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // (45.2) Par.?
sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / (46.1) Par.?
mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // (46.2) Par.?
bīja:: for garbhadruti
patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam / (47.1) Par.?
nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca // (47.2) Par.?
tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati / (48.1) Par.?
tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // (48.2) Par.?
ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / (49.1) Par.?
garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // (49.2) Par.?
gold:: bīja with lead
āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / (50.1) Par.?
triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // (50.2) Par.?
gold, silver:: bīja with tin
vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / (51.1) Par.?
tāre vā nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt // (51.2) Par.?
rasāṅkuśa
yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ / (52.1) Par.?
phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // (52.2) Par.?
jāraṇa without preceding garbhadruti; bāhyadruti??
evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / (53.1) Par.?
kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // (53.2) Par.?
tailena tena vidhinā svinnā piṣṭī bhavedakhilam / (54.1) Par.?
athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // (54.2) Par.?
pāko vaṭakavidhinā kartavyastailayogena / (55.1) Par.?
krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // (55.2) Par.?
mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / (56.1) Par.?
ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // (56.2) Par.?
athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / (57.1) Par.?
punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // (57.2) Par.?
evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / (58.1) Par.?
garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // (58.2) Par.?
Duration=0.20928406715393 secs.