Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1825
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāvaditi sākalye yāvattāvad ityetau sākalyāvadhimānavadhāraṇeṣv iti prasādataḥ // (1) Par.?
idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ // (2) Par.?
apīti niścayena // (3) Par.?
sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā // (4) Par.?
tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate // (5) Par.?
punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam // (6) Par.?
ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti // (7) Par.?
sukulajanmasambandho vyākhyāyate bhūtaletyādi // (8) Par.?
bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ // (9) Par.?
te phalaṃ phalarūpāḥ // (10) Par.?
bhogāḥ śarīre santi bhavanti // (11) Par.?
kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti // (12) Par.?
ata eva bhogānām āśrayāḥ śarīram // (13) Par.?
aho iti kaṣṭe āścarye vā // (14) Par.?
etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ // (15) Par.?
sā muktiḥ piṇḍapātane iti vacanāt // (16) Par.?
Duration=0.032083034515381 secs.