Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4068
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti // (1) Par.?
punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ // (2) Par.?
sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām // (3) Par.?
Duration=0.0087101459503174 secs.