Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
raktagaṇaṃ dāḍimakiṃśukādikaṃ vā pītagaṇaṃ yathā / (1.1) Par.?
kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / (1.2) Par.?
pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti // (1.3) Par.?
vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti // (2) Par.?
etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ // (3) Par.?
Duration=0.010117053985596 secs.