Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rājayakṣmādicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
balino bahudoṣasya snigdhasvinnasya śodhanam / (1.3) Par.?
ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam // (1.4) Par.?
payasā phalayuktena madhureṇa rasena vā / (2.1) Par.?
sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā // (2.2) Par.?
vamed virecanaṃ dadyāt trivṛcchyāmānṛpadrumān / (3.1) Par.?
śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā // (3.2) Par.?
drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān / (4.1) Par.?
śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam // (4.2) Par.?
hṛdyāni cānnapānāni vātaghnāni laghūni ca / (5.1) Par.?
śāliṣaṣṭikagodhūmayavamudgaṃ samoṣitam // (5.2) Par.?
ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit / (6.1) Par.?
kākolūkavṛkadvīpigavāśvanakuloragam // (6.2) Par.?
gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam / (7.1) Par.?
jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase // (7.2) Par.?
mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ / (8.1) Par.?
vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ // (8.2) Par.?
bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham / (9.1) Par.?
rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṃskṛtāḥ // (9.2) Par.?
hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ / (10.1) Par.?
sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram // (10.2) Par.?
sadāḍimaṃ sāmalakaṃ snigdham ājaṃ rasaṃ pibet / (11.1) Par.?
tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ // (11.2) Par.?
pibecca sutarāṃ madyaṃ jīrṇaṃ srotoviśodhanam / (12.1) Par.?
pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ // (12.2) Par.?
siddhaṃ vā pañcamūlena tāmalakyāthavā jalam / (13.1) Par.?
parṇinībhiścatasṛbhir dhānyanāgarakeṇa vā // (13.2) Par.?
kalpayeccānukūlo 'sya tenānnaṃ śuci yatnavān / (14.1) Par.?
daśamūlena payasā siddhaṃ māṃsarasena vā // (14.2) Par.?
balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā / (15.1) Par.?
sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā // (15.2) Par.?
jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca / (16.1) Par.?
puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām // (16.2) Par.?
nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ durālabhām / (17.1) Par.?
kalkīkṛtya ghṛtaṃ pakvaṃ rogarājaharaṃ param // (17.2) Par.?
ghṛtaṃ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ / (18.1) Par.?
sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham // (18.2) Par.?
daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam / (19.1) Par.?
sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam // (19.2) Par.?
śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham / (20.1) Par.?
pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam // (20.2) Par.?
pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe / (21.1) Par.?
siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam // (21.2) Par.?
pañcakolayavakṣāraṣaṭpalena paced ghṛtam / (22.1) Par.?
prasthonmitaṃ tulyapayaḥ srotasāṃ tad viśodhanam // (22.2) Par.?
gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān / (23.1) Par.?
śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet // (23.2) Par.?
rāsnābalāgokṣurakasthirāvarṣābhuvāriṇi / (24.1) Par.?
jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam // (24.2) Par.?
Rezept
aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ / (25.1) Par.?
sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet // (25.2) Par.?
tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ / (26.1) Par.?
sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham // (26.2) Par.?
māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā / (27.1) Par.?
kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit // (27.2) Par.?
Rezept
elājamodātriphalāsaurāṣṭrīvyoṣacitrakān / (28.1) Par.?
sārān ariṣṭagāyatrīśālabījakasaṃbhavān // (28.2) Par.?
bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭapalonmitam / (29.1) Par.?
salile ṣoḍaśaguṇe ṣoḍaśāṃśasthitaṃ pacet // (29.2) Par.?
punas tena ghṛtaprasthaṃ siddhe cāsmin palāni ṣaṭ / (30.1) Par.?
tavakṣīryāḥ kṣipet triṃśat sitāyā dviguṇaṃ madhu // (30.2) Par.?
ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam / (31.1) Par.?
payo'nupānaṃ tat prāhṇe rasāyanam ayantraṇam // (31.2) Par.?
medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt / (32.1) Par.?
mehagulmakṣayavyādhipāṇḍurogabhagandarān // (32.2) Par.?
ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te / (33.1) Par.?
Rezept
tvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt // (33.2) Par.?
cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ / (34.1) Par.?
svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ // (34.2) Par.?
viśeṣāt svarasāde 'sya nasyadhūmādi yojayet / (35.1) Par.?
tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam // (35.2) Par.?
kāsamardakavārtākīmārkavasvarasair ghṛtam / (36.1) Par.?
sādhitaṃ kāsajit svaryaṃ siddham ārtagalena vā // (36.2) Par.?
badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam / (37.1) Par.?
tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ // (37.2) Par.?
haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet / (38.1) Par.?
sukhodakānupānaṃ ca sasarpiṣkaṃ guḍaudanam // (38.2) Par.?
aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet / (39.1) Par.?
pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ // (39.2) Par.?
kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam / (40.1) Par.?
aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam // (40.2) Par.?
balāvidārigandhābhyāṃ vidāryā madhukena ca / (41.1) Par.?
siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam // (41.2) Par.?
nasya
prapauṇḍarīkaṃ madhukaṃ pippalī bṛhatī balā / (42.1) Par.?
sādhitaṃ kṣīrasarpiśca tat svaryaṃ nāvanaṃ param // (42.2) Par.?
lehya
lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam / (43.1) Par.?
pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ // (43.2) Par.?
kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam / (44.1) Par.?
vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā // (44.2) Par.?
yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet / (45.1) Par.?
bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vā vamanaṃ bhajet // (45.2) Par.?
śarkarākṣaudramiśrāṇi śṛtāni madhuraiḥ saha / (46.1) Par.?
pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ // (46.2) Par.?
vicitram annam arucau hitairupahitaṃ hitam / (47.1) Par.?
bahirantarmṛjā cittanirvāṇaṃ hṛdyam auṣadham // (47.2) Par.?
dvau kālau dantapavanaṃ bhakṣayen mukhadhāvanaiḥ / (48.1) Par.?
kaṣāyaiḥ kṣālayed āsyaṃ dhūmaṃ prāyogikaṃ pibet // (48.2) Par.?
tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ / (49.1) Par.?
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param // (49.2) Par.?
vātād arocake tatra pibeccūrṇaṃ prasannayā / (50.1) Par.?
hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt // (50.2) Par.?
elābhārgīyavakṣārahiṅguyuktād ghṛtena vā / (51.1) Par.?
chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ // (51.2) Par.?
lihyād vā śarkarāsarpirlavaṇottamamākṣikam / (52.1) Par.?
kaphād vamen nimbajalair dīpyakāragvadhodakam // (52.2) Par.?
pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ / (53.1) Par.?
pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā // (53.2) Par.?
elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham / (54.1) Par.?
bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram // (54.2) Par.?
prasekārucihṛtpārśvakāsaśvāsagalāmayān / (55.1) Par.?
yavānītintiḍīkāmlavetasauṣadhadāḍimam // (55.2) Par.?
kṛtvā kolaṃ ca karṣāṃśaṃ sitāyāśca catuḥpalam / (56.1) Par.?
dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam // (56.2) Par.?
pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca / (57.1) Par.?
cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca // (57.2) Par.?
vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān / (58.1) Par.?
tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā // (58.2) Par.?
yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike / (59.1) Par.?
tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram // (59.2) Par.?
kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut / (60.1) Par.?
pāṇḍujvarātisāraghnaṃ mūḍhavātānulomanam // (60.2) Par.?
arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ / (61.1) Par.?
praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet // (61.2) Par.?
kaṭutiktais tathā śūlyaṃ bhakṣayej jāṅgalaṃ palam / (62.1) Par.?
śuṣkāṃśca bhakṣyān sulaghūṃś caṇakādirasānupaḥ // (62.2) Par.?
śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati / (63.1) Par.?
kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet // (63.2) Par.?
pīnase 'pi kramam imaṃ vamathau ca prayojayet / (64.1) Par.?
viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet // (64.2) Par.?
snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu / (65.1) Par.?
lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān // (65.2) Par.?
śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret / (66.1) Par.?
audakānūpapiśitairupanāhāḥ susaṃskṛtāḥ // (66.2) Par.?
tatreṣṭāḥ sacatuḥsnehā doṣasaṃsarga iṣyate / (67.1) Par.?
pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ // (67.2) Par.?
balārāsnātilais tadvat sasarpirmadhukotpalaiḥ / (68.1) Par.?
punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ // (68.2) Par.?
nāvanaṃ dhūmapānāni snehāścauttarabhaktikāḥ / (69.1) Par.?
tailānyabhyaṅgayogīni vastikarma tathā param // (69.2) Par.?
śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk / (70.1) Par.?
pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ // (70.2) Par.?
dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ / (71.1) Par.?
vaṭādisiddhatailena śatadhautena sarpiṣā // (71.2) Par.?
abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā / (72.1) Par.?
prāyeṇopahatāgnitvāt sapiccham atisāryate // (72.2) Par.?
tasyātīsāragrahaṇīvihitaṃ hitam auṣadham / (73.1) Par.?
purīṣaṃ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ // (73.2) Par.?
sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam / (74.1) Par.?
māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca // (74.2) Par.?
avidhāritavegasya yakṣmā na labhate 'ntaram / (75.1) Par.?
surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān // (75.2) Par.?
yathārham anupānārthaṃ piben māṃsāni bhakṣayan / (76.1) Par.?
srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat // (76.2) Par.?
snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet / (77.1) Par.?
uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ // (77.2) Par.?
mṛdnīyāt sukham āsīnaṃ sukhaṃ codvartayet param / (78.1) Par.?
jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām // (78.2) Par.?
aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām / (79.1) Par.?
vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasīphalam // (79.2) Par.?
māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet / (80.1) Par.?
yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam // (80.2) Par.?
etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam / (81.1) Par.?
gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ // (81.2) Par.?
snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ / (82.1) Par.?
gandhamālyādikāṃ bhūṣām alakṣmīnāśanīṃ bhajet // (82.2) Par.?
suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ / (83.1) Par.?
vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā / (83.2) Par.?
daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam // (83.3) Par.?
Duration=0.34860992431641 secs.