Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2384
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
pādapānāṃ vidhiṃ sūta yathāvadvistarādvada / (1.2) Par.?
vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ // (1.3) Par.?
ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ / (2.1) Par.?
yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu / (3.2) Par.?
taḍāgavidhivatsarvamāsādya jagadīśvara // (3.3) Par.?
ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ / (4.1) Par.?
pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ // (4.2) Par.?
sarvauṣadhyudakaiḥ siktānpiṣṭātakavibhūṣitān / (5.1) Par.?
vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // (5.2) Par.?
sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam / (6.1) Par.?
añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā // (6.2) Par.?
phalāni sapta cāṣṭau vā kāladhautāni kārayet / (7.1) Par.?
pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // (7.2) Par.?
dhūpo'tra guggulaḥ śreṣṭhastāmrapātrairadhiṣṭhitān / (8.1) Par.?
saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ // (8.2) Par.?
kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara / (9.1) Par.?
sahiraṇyān aśeṣāṃstānkṛtvā balinivedanam // (9.2) Par.?
yathāsvaṃ lokapālānāmindrādīnāṃ viśeṣataḥ / (10.1) Par.?
vanaspateśca vidvadbhirhomaḥ kāryo dvijātibhiḥ // (10.2) Par.?
tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām / (11.1) Par.?
sakāṃsyadohāṃ sauvarṇaśṛṅgābhyām atiśālinīm / (11.2) Par.?
payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm // (11.3) Par.?
tato'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ / (12.1) Par.?
ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā / (12.2) Par.?
taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ // (12.3) Par.?
snātaḥ śuklāmbarastadvadyajamāno'bhipūjayet / (13.1) Par.?
gobhir vibhavataḥ sarvānṛtvijastānsamāhitaḥ // (13.2) Par.?
hemasūtraiḥ sakaṭakair aṅgulīyapavitrakaiḥ / (14.1) Par.?
vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ / (14.2) Par.?
kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayam // (14.3) Par.?
homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā / (15.1) Par.?
palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ / (15.2) Par.?
dakṣiṇā ca punastadvaddeyā tatrāpi śaktitaḥ // (15.3) Par.?
yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī / (16.1) Par.?
ācārye dviguṇaṃ dadyātpraṇipatya visarjayet // (16.2) Par.?
anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ / (17.1) Par.?
sarvānkāmānavāpnoti phalaṃ cānantyamaśnute // (17.2) Par.?
yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ / (18.1) Par.?
so'pi svarge vasedrājanyāvadindrāyutatrayam // (18.2) Par.?
bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān / (19.1) Par.?
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // (19.2) Par.?
ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ / (20.1) Par.?
so'pi sampūjito devairbrahmaloke mahīyate // (20.2) Par.?
Duration=0.071786165237427 secs.