Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2395
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuruvāca / (1.1) Par.?
madhurā bhāratī kena vratena madhusūdana / (1.2) Par.?
tathaiva janasaubhāgyamatividyāsu kauśalam // (1.3) Par.?
abhedaścāpi dampatyostathā bandhujanena ca / (2.1) Par.?
āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava // (2.2) Par.?
matsya uvāca / (3.1) Par.?
samyakpṛṣṭaṃ tvayā rājañchṛṇu sārasvataṃ vratam / (3.2) Par.?
yasya saṃkīrtanādeva tuṣyatīha sarasvatī // (3.3) Par.?
yo yadbhaktaḥ pumānkuryādetadvratamanuttamam / (4.1) Par.?
tadvāsarādau sampūjya viprānetānsamācaret // (4.2) Par.?
athavādityavāreṇa grahatārābalena ca / (5.1) Par.?
pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam // (5.2) Par.?
śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ / (6.1) Par.?
gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ // (6.2) Par.?
yathā na devi bhagavānbrahmaloke pitāmahaḥ / (7.1) Par.?
tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā // (7.2) Par.?
vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat / (8.1) Par.?
na vihīnaṃ tvayā devi tathā me santu siddhayaḥ // (8.2) Par.?
lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ / (9.1) Par.?
etābhiḥ pāhi cāṣṭābhistanubhirmāṃ sarasvati // (9.2) Par.?
evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm / (10.1) Par.?
śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām / (10.2) Par.?
maunavratena bhuñjīta sāyaṃ prātastu dharmavit // (10.3) Par.?
pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm / (11.1) Par.?
tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam / (11.2) Par.?
kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti // (11.3) Par.?
saṃdhyāyāṃ ca tathā maunametatkurvansamācaret / (12.1) Par.?
nāntarā bhojanaṃ kuryādyāvanmāsāstrayodaśa // (12.2) Par.?
samāpte tu vrate kuryādbhojanaṃ śuklataṇḍulaiḥ / (13.1) Par.?
pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam // (13.2) Par.?
devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm / (14.1) Par.?
candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ // (14.2) Par.?
tathopadeṣṭāramapi bhaktyā sampūjayedgurum / (15.1) Par.?
vittaśāṭhyena rahito vastramālyānulepanaiḥ // (15.2) Par.?
anena vidhinā yastu kuryātsārasvataṃ vratam / (16.1) Par.?
vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate // (16.2) Par.?
sarasvatyāḥ prasādena brahmaloke mahīyate / (17.1) Par.?
nārī vā kurute yā tu sāpi tatphalagāminī // (17.2) Par.?
brahmaloke vased rājanyāvat kalpāyutatrayam // (18) Par.?
sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet / (19.1) Par.?
vidyādharapure so'pi vasetkalpāyutatrayam // (19.2) Par.?
Duration=0.57659602165222 secs.