Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pippalāda uvāca / (1.1) Par.?
athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye / (1.2) Par.?
yātrārambhe'vasāne ca tathā śukrodaye tviha // (1.3) Par.?
rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ / (2.1) Par.?
śuklapuṣpāmbarayute sitataṇḍulapūrite // (2.2) Par.?
vidhāya rājataṃ śukraṃ śucimuktāphalānvitam / (3.1) Par.?
mantreṇānena tatsarvaṃ sāmagāya nivedayet // (3.2) Par.?
namaste sarvalokeśa namaste bhṛgunandana / (4.1) Par.?
kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo'stu te // (4.2) Par.?
evamasyodaye kurvanyātrādiṣu ca bhārata / (5.1) Par.?
sarvānkāmānavāpnoti viṣṇuloke mahīyate // (5.2) Par.?
yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ / (6.1) Par.?
vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi / (6.2) Par.?
tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye // (6.3) Par.?
tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira / (7.1) Par.?
suvarṇapātre sauvarṇamamareśapurohitam // (7.2) Par.?
pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ / (8.1) Par.?
palāśāśvatthayogena pañcagavyajalena ca // (8.2) Par.?
pītāṅgarāgavasano ghṛtahomaṃ tu kārayet / (9.1) Par.?
praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet // (9.2) Par.?
namaste'ṅgirasāṃ nātha vākpate ca bṛhaspate / (10.1) Par.?
krūragrahaiḥ pīḍitānāmamṛtāya namo namaḥ // (10.2) Par.?
saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca / (11.1) Par.?
kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute // (11.2) Par.?
Duration=0.08118200302124 secs.