Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ / (1.1) Par.?
vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam // (1.2) Par.?
manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ / (2.1) Par.?
vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // (2.2) Par.?
na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni / (3.1) Par.?
nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu // (3.2) Par.?
kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān / (4.1) Par.?
na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji // (4.2) Par.?
gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni / (5.1) Par.?
śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya // (5.2) Par.?
ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ / (6.1) Par.?
hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // (6.2) Par.?
pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ / (7.1) Par.?
tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // (7.2) Par.?
prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni / (8.1) Par.?
manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ // (8.2) Par.?
praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni / (9.1) Par.?
prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām // (9.2) Par.?
mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ / (10.1) Par.?
avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // (10.2) Par.?
pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ / (11.1) Par.?
priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva // (11.2) Par.?
puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ / (12.1) Par.?
parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ // (12.2) Par.?
dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ / (13.1) Par.?
saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām // (13.2) Par.?
kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam / (14.1) Par.?
dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // (14.2) Par.?
anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā / (15.1) Par.?
srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // (15.2) Par.?
nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ / (16.1) Par.?
pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ // (16.2) Par.?
anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā / (17.1) Par.?
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // (17.2) Par.?
anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ / (18.1) Par.?
saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // (18.2) Par.?
bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā / (19.1) Par.?
vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // (19.2) Par.?
Duration=0.080893039703369 secs.