Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
valabhīyantramāha yatreti // (1) Par.?
valayadvayaṃ valayaṃ kaḍā āṃṭā iti khyātaṃ // (2) Par.?
tādṛk lohamayam // (3) Par.?
valayeti // (4) Par.?
valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam // (5) Par.?
ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti // (6) Par.?
rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ // (7) Par.?
Duration=0.014481067657471 secs.