Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā // (1) Par.?
madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ // (2) Par.?
tasyāpi tatkālamānandena mandacetanatvāt // (3) Par.?
kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi // (4) Par.?
atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā // (5) Par.?
kathamullāpinīti // (6) Par.?
mā mā mānada mānakhaṇḍana mā atiśayena // (7) Par.?
māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam // (8) Par.?
mā metyādi paunaruktyaṃ ca sundaram // (9) Par.?
atrāpi yadi kathyate tadā vadhū ruṣyati yadi maunāyate tadā gṛhaṃ naśyati // (10) Par.?
tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ // (11) Par.?
tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ // (12) Par.?
saṃśayo'laṃkāraḥ // (13) Par.?
yaduktam / (14.1) Par.?
vastuni yatraikasminnanekaviṣayastu bhavati saṃdehaḥ / (14.2) Par.?
pratipattuḥ sādṛśyādaniścayaḥ saṃśayaḥ sa iti // (14.3) Par.?
abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha // (15.1) Par.?
Duration=0.036334991455078 secs.