Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bastivikalpaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni / (1.3) Par.?
aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam // (1.4) Par.?
pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām / (2.1) Par.?
kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca // (2.2) Par.?
vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca / (3.1) Par.?
vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra // (3.2) Par.?
dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ / (4.1) Par.?
trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ // (4.2) Par.?
balāpaṭolīlaghupañcamūlatrāyantikairaṇḍayavāt susiddhāt / (5.1) Par.?
prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat // (5.2) Par.?
priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca / (6.1) Par.?
syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ // (6.2) Par.?
eraṇḍamūlāt tripalaṃ palāśāt tathā palāṃśaṃ laghupañcamūlam / (7.1) Par.?
rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru // (7.2) Par.?
phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin / (8.1) Par.?
vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam // (8.2) Par.?
dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam / (9.1) Par.?
samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau // (9.2) Par.?
jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham / (10.1) Par.?
gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān // (10.2) Par.?
yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca / (11.1) Par.?
saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam // (11.2) Par.?
rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau / (12.1) Par.?
gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni // (12.2) Par.?
niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam / (13.1) Par.?
jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ // (13.2) Par.?
sitopalājīvakapadmareṇuprapauṇḍarīkotpalapuṇḍarīkaiḥ / (14.1) Par.?
lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca // (14.2) Par.?
piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt / (15.1) Par.?
pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ // (15.2) Par.?
dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca / (16.1) Par.?
sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti // (16.2) Par.?
kośātakāragvadhadevadārumūrvāśvadaṃṣṭrākuṭajārkapāṭhāḥ / (17.1) Par.?
paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ // (17.2) Par.?
tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān / (18.1) Par.?
kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya // (18.2) Par.?
dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca / (19.1) Par.?
vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu // (19.2) Par.?
athemān sukumārāṇāṃ nirūhān snehanānmṛdūn / (20.1) Par.?
karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak // (20.2) Par.?
kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ / (21.1) Par.?
khajena mathito vastir vātaghno balavarṇakṛt // (21.2) Par.?
ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām / (22.1) Par.?
bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit // (22.2) Par.?
paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ / (23.1) Par.?
prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān // (23.2) Par.?
sa pañcatikto 'bhiṣyandakṛmikuṣṭhapramehahā / (24.1) Par.?
catvāras tailagomūtradadhimaṇḍāmlakāñjikāt // (24.2) Par.?
prasṛtāḥ sarṣapaiḥ piṣṭair viṭsaṅgānāhabhedanaḥ / (25.1) Par.?
payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām // (25.2) Par.?
ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt / (26.1) Par.?
siddhavastīn ato vakṣye sarvadā yān prayojayet // (26.2) Par.?
nirvyāpado bahuphalān balapuṣṭikarān sukhān / (27.1) Par.?
madhutaile same karṣaḥ saindhavād dvipicur miśiḥ // (27.2) Par.?
eraṇḍamūlakvāthena nirūho mādhutailikaḥ / (28.1) Par.?
rasāyanaṃ pramehārśaḥkṛmigulmāntravṛddhinut // (28.2) Par.?
sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit / (29.1) Par.?
yāpano ghanakalkena madhutailarasājyavān // (29.2) Par.?
pāyujānūruvṛṣaṇavastimehanaśūlajit / (30.1) Par.?
prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet // (30.2) Par.?
yāpanaṃ saindhavārdhākṣahapuṣārdhapalānvitam / (31.1) Par.?
eraṇḍamūlaniḥkvātho madhutailaṃ sasaindhavam // (31.2) Par.?
eṣa yuktaratho vastiḥ savacāpippalīphalaḥ / (32.1) Par.?
sa kvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavam // (32.2) Par.?
suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ / (33.1) Par.?
pañcamūlasya niḥkvāthastailaṃ māgadhikā madhu // (33.2) Par.?
sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ / (34.1) Par.?
dvipañcamūlatriphalāphalabilvāni pācayet // (34.2) Par.?
gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ / (35.1) Par.?
saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca // (35.2) Par.?
yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu / (36.1) Par.?
śukrānilavibandheṣu vastyāṭope ca pūjitaḥ // (36.2) Par.?
mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ / (37.1) Par.?
mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ // (37.2) Par.?
kanīyaḥ pañcamūlaṃ ca pālikaṃ madanāṣṭakam / (38.1) Par.?
jalāḍhake pacet tacca pādaśeṣaṃ parisrutam // (38.2) Par.?
kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet / (39.1) Par.?
sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ // (39.2) Par.?
piṣṭair yaṣṭīmiśiśyāmākaliṅgakarasāñjanaiḥ / (40.1) Par.?
vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ // (40.2) Par.?
vātāsṛṅmohamehārśogulmaviṇmūtrasaṃgrahān / (41.1) Par.?
viṣamajvaravīsarpavardhmādhmānapravāhikāḥ // (41.2) Par.?
vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ / (42.1) Par.?
hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān // (42.2) Par.?
cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam / (43.1) Par.?
mṛgāṇāṃ laghuvadrāṇāṃ daśamūlasya cāmbhasā // (43.2) Par.?
hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param / (44.1) Par.?
nirūho 'tyarthavṛṣyaśca mahāsnehasamanvitaḥ // (44.2) Par.?
mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam / (45.1) Par.?
laghunā pañcamūlena pālikena samanvitam // (45.2) Par.?
paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam / (46.1) Par.?
tad vidārīkaṇāyaṣṭīśatāhvāphalakalkavat // (46.2) Par.?
vastir īṣatpaṭuyutaḥ paramaṃ balaśukrakṛt / (47.1) Par.?
kalpaneyaṃ pṛthak kāryā tittiriprabhṛtiṣvapi // (47.2) Par.?
viṣkireṣu samasteṣu pratudaprasaheṣu ca / (48.1) Par.?
jalacāriṣu tadvacca matsyeṣu kṣīravarjitā // (48.2) Par.?
godhānakulamārjāraśalyakondurajaṃ palam / (49.1) Par.?
pṛthag daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet // (49.2) Par.?
tat payaḥ phalavaidehīkalkadvilavaṇānvitam / (50.1) Par.?
sasitātailamadhvājyo vastir yojyo rasāyanam // (50.2) Par.?
vyāyāmamathitoraskakṣīṇendriyabalaujasām / (51.1) Par.?
vibaddhaśukraviṇmūtrakhuḍavātavikāriṇām // (51.2) Par.?
gajavājirathakṣobhabhagnajarjaritātmanām / (52.1) Par.?
punarnavatvaṃ kurute vājīkaraṇam uttamam // (52.2) Par.?
siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ / (53.1) Par.?
snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet // (53.2) Par.?
doṣaghnāḥ saparīhārā vakṣyante snehavastayaḥ / (54.1) Par.?
daśamūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām // (54.2) Par.?
guḍūcyairaṇḍabhūtīkabhārgīvṛṣakarohiṣam / (55.1) Par.?
śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam // (55.2) Par.?
yavamāṣātasīkolakulatthān prasṛtonmitān / (56.1) Par.?
vahe vipācya toyasya droṇaśeṣeṇa tena ca // (56.2) Par.?
pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ / (57.1) Par.?
anuvāsanam ityetat sarvavātavikāranut // (57.2) Par.?
ānūpānāṃ vasā tadvajjīvanīyopasādhitā / (58.1) Par.?
śatāhvāciribilvāmlaistailaṃ siddhaṃ samīraṇe // (58.2) Par.?
saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam / (59.1) Par.?
jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām // (59.2) Par.?
śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm / (60.1) Par.?
svaguptāṃ kṣīrakākolīṃ karkaṭākhyāṃ śaṭhīṃ vacām // (60.2) Par.?
piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe / (61.1) Par.?
bṛṃhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam // (61.2) Par.?
rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam / (62.1) Par.?
saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā // (62.2) Par.?
hrīveraṃ madhukaṃ bhārgī devadāru sakaṭphalam / (63.1) Par.?
nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī // (63.2) Par.?
viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā / (64.1) Par.?
bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ // (64.2) Par.?
sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut / (65.1) Par.?
vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān // (65.2) Par.?
ānāham aśmarīṃ cāśu hanyāt tad anuvāsanam / (66.1) Par.?
sādhitaṃ pañcamūlena tailaṃ bilvādināthavā // (66.2) Par.?
kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ / (67.1) Par.?
phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe // (67.2) Par.?
mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate / (68.1) Par.?
tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ // (68.2) Par.?
tīkṣṇatvaṃ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ / (69.1) Par.?
prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam // (69.2) Par.?
balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ / (70.1) Par.?
svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati // (70.2) Par.?
uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca / (71.1) Par.?
tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta // (71.2) Par.?
vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu / (72.1) Par.?
medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ // (72.2) Par.?
na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām / (73.1) Par.?
dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca // (73.2) Par.?
Duration=0.31139802932739 secs.