Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
jalandharaṃ jaṭāmauliḥ purā jambhārivikramam / (1.2) Par.?
kathaṃ jaghāna bhagavān bhaganetraharo haraḥ // (1.3) Par.?
vaktumarhasi cāsmākaṃ romaharṣaṇa suvrata / (2.1) Par.?
sūta uvāca / (2.2) Par.?
jalandhara iti khyāto jalamaṇḍalasaṃbhavaḥ // (2.3) Par.?
āsīdantakasaṃkāśastapasā labdhavikramaḥ / (3.1) Par.?
tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ // (3.2) Par.?
nirjitāḥ samare sarve brahmā ca bhagavānajaḥ / (4.1) Par.?
jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ // (4.2) Par.?
jagāma devadeveśaṃ viṣṇuṃ viśvaharaṃ gurum / (5.1) Par.?
tayoḥ samabhavadyuddhaṃ divārātram aviśramam // (5.2) Par.?
jalandhareśayostena nirjito madhusūdanaḥ / (6.1) Par.?
jalandharo'pi taṃ jitvā devadevaṃ janārdanam // (6.2) Par.?
provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram / (7.1) Par.?
sarve jitā mayā yuddhe śaṅkaro hyajito raṇe // (7.2) Par.?
taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt / (8.1) Par.?
ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā // (8.2) Par.?
vāsavatvaṃ ca yuṣmākaṃ dāsye dānavapuṅgavāḥ / (9.1) Par.?
jalandharavacaḥ śrutvā sarve te dānavādhamāḥ // (9.2) Par.?
jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ / (10.1) Par.?
daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ // (10.2) Par.?
saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī / (11.1) Par.?
bhavo'pi dṛṣṭvā daityendraṃ merukūṭamiva sthitam // (11.2) Par.?
avadhyatvam api śrutvā tathānyair bhaganetrahā / (12.1) Par.?
brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ // (12.2) Par.?
sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva / (13.1) Par.?
kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam // (13.2) Par.?
madbāṇairbhinnasarvāṅgo martumabhyudyate mudā / (14.1) Par.?
jalandharo'pi tadvākyaṃ śrutvā śrotravidāraṇam // (14.2) Par.?
sureśvaramuvācedaṃ suretarabaleśvaraḥ / (15.1) Par.?
vākyenālaṃ mahābāho devadeva vṛṣadhvaja // (15.2) Par.?
candrāṃśusannibhaiḥ śastrairhara yoddhumihāgataḥ / (16.1) Par.?
niśamyāsya vacaḥ śūlī pādāṅguṣṭhena līlayā / (16.2) Par.?
mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham // (16.3) Par.?
kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca / (17.1) Par.?
dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha // (17.2) Par.?
pādena nirmitaṃ daitya jalandhara mahārṇave / (18.1) Par.?
balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā // (18.2) Par.?
tasya tadvacanaṃ śrutvā krodhenādīptalocanaḥ / (19.1) Par.?
pradahanniva netrābhyāṃ prāhālokya jagattrayam // (19.2) Par.?
jalandhara uvāca / (20.1) Par.?
gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara / (20.2) Par.?
hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā // (20.3) Par.?
hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam / (21.1) Par.?
ko maheśvara madbāṇairacchedyo bhuvanatraye // (21.2) Par.?
bālabhāve ca bhagavān tapasaiva vinirjitaḥ / (22.1) Par.?
brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ // (22.2) Par.?
dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram / (23.1) Par.?
tapasā kiṃ tvayā rudra nirjito bhagavānapi // (23.2) Par.?
indrāgniyamavitteśavāyuvārīśvarādayaḥ / (24.1) Par.?
na sehire yathā nāgā gandhaṃ pakṣipateriva // (24.2) Par.?
na labdhvā divi bhūmau ca bāhavo mama śaṅkara / (25.1) Par.?
samastānparvatānprāpya gharṣitāś ca gaṇeśvara // (25.2) Par.?
girīndro mandaraḥ śrīmānnīlo meruḥ suśobhanaḥ / (26.1) Par.?
gharṣito bāhudaṇḍena kaṇḍūnodārtham āpatat // (26.2) Par.?
gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau / (27.1) Par.?
nārīṇāṃ mama bhṛtyaiś ca vajro baddho divaukasām // (27.2) Par.?
vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu / (28.1) Par.?
tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam // (28.2) Par.?
airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari / (29.1) Par.?
saratho bhagavānindraḥ kṣiptaś ca śatayojanam // (29.2) Par.?
garuḍo'pi mayā baddho nāgapāśena viṣṇunā / (30.1) Par.?
urvaśyādyā mayā nītā nāryaḥ kārāgṛhāntaram // (30.2) Par.?
kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām / (31.1) Par.?
māṃ na jānāsi daityendraṃ jalandharamumāpate // (31.2) Par.?
sūta uvāca / (32.1) Par.?
evamukto mahādevaḥ prādahadvai rathaṃ tadā / (32.2) Par.?
tasya netrāgnibhāgaikakalārdhārdhena cākulam // (32.3) Par.?
daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena / (33.1) Par.?
nāgād vaiśasam anusaṃvṛtaś ca nāgairdeveśaṃ vacanamuvāca cālpabuddhiḥ // (33.2) Par.?
kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ / (34.1) Par.?
yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra // (34.2) Par.?
tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ / (35.1) Par.?
bhūtendrairharivadanena devasaṃghairyoddhuṃ te balamiha cāsti ceddhi tiṣṭha // (35.2) Par.?
ityuktvātha mahādevaṃ mahādevārinandanaḥ / (36.1) Par.?
na cacāla na sasmāra nihatānbāndhavānyudhi // (36.2) Par.?
durmadenāvinītātmā dorbhyāmāsphoṭya dorbalāt / (37.1) Par.?
sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ // (37.2) Par.?
durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ / (38.1) Par.?
sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai // (38.2) Par.?
kuliśena yathā chinno dvidhā girivaro dvijāḥ / (39.1) Par.?
papāta daityo balavānañjanādririvāparaḥ // (39.2) Par.?
tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt / (40.1) Par.?
tadraktamakhilaṃ rudraniyogānmāṃsameva ca // (40.2) Par.?
mahārauravamāsādya raktakuṇḍamabhūdaho / (41.1) Par.?
jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ // (41.2) Par.?
siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan / (42.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam // (42.2) Par.?
śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt // (43.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ // (44.1) Par.?
Duration=0.3497519493103 secs.