Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5559
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate / (1.2) Par.?
sarvajño hyasi bhūtānām adhinātha mahāguṇa // (1.3) Par.?
śailādiruvāca / (2.1) Par.?
śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune / (2.2) Par.?
bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ // (2.3) Par.?
sadasadrūpamityāhuḥ sadasatpatirityapi / (3.1) Par.?
taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ // (3.2) Par.?
bhūtabhāvavikāreṇa dvitīyena sa ucyate / (4.1) Par.?
vyaktaṃ tena vihīnatvād avyaktam asadityapi // (4.2) Par.?
ubhe te śivarūpe hi śivādanyaṃ na vidyate / (5.1) Par.?
tayoḥ patitvācca śivaḥ sadasatpatirucyate // (5.2) Par.?
kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā / (6.1) Par.?
śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ // (6.2) Par.?
uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam / (7.1) Par.?
rūpe te śaṅkarasyaiva tasmānna para ucyate // (7.2) Par.?
tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ / (8.1) Par.?
ucyate paramārthena mahādevo maheśvaraḥ // (8.2) Par.?
samastavyaktarūpaṃ tu tataḥ smṛtvā sa mucyate / (9.1) Par.?
samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam // (9.2) Par.?
vadanti kecidācāryāḥ śivaṃ paramakāraṇam / (10.1) Par.?
samaṣṭiṃ viduravyaktaṃ vyaṣṭiṃ vyaktaṃ munīśvarāḥ // (10.2) Par.?
rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam / (11.1) Par.?
tayoḥ kāraṇabhāvena śivo hi parameśvaraḥ // (11.2) Par.?
ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam / (12.1) Par.?
kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ // (12.2) Par.?
paramātmā paraṃ jyotirbhagavānparameśvaraḥ / (13.1) Par.?
caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam // (13.2) Par.?
prāhuḥ kṣetrajñaśabdena bhoktāraṃ puruṣaṃ tathā / (14.1) Par.?
kṣetrakṣetravidāvete rūpe tasya svayaṃbhuvaḥ // (14.2) Par.?
na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ / (15.1) Par.?
aparabrahmarūpaṃ taṃ parabrahmātmakaṃ śivam // (15.2) Par.?
kecidāhurmahādevam anādinidhanaṃ prabhum / (16.1) Par.?
bhūtendriyāntaḥ karaṇapradhānaviṣayātmakam // (16.2) Par.?
aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam / (17.1) Par.?
brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ // (17.2) Par.?
śaṅkarasya parasyaiva śivādanyanna vidyate / (18.1) Par.?
vidyāvidyāsvarūpī ca śaṅkaraḥ kaiściducyate // (18.2) Par.?
dhātā vidhātā lokānāmādidevo maheśvaraḥ / (19.1) Par.?
vidyeti ca tamevāhuravidyeti munīśvarāḥ // (19.2) Par.?
prapañcajātamakhilaṃ te svarūpe svayaṃbhuvaḥ / (20.1) Par.?
bhrāntirvidyā paraṃ ceti śivarūpamanuttamam // (20.2) Par.?
avāpurmunayo yogātkecidāgamavedinaḥ / (21.1) Par.?
artheṣu bahurūpeṣu vijñānaṃ bhrāntirucyate // (21.2) Par.?
ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate / (22.1) Par.?
vikalparahitaṃ tattvaṃ paramityabhidhīyate // (22.2) Par.?
tṛtīyarūpamīśasya nānyat kiṃcana sarvataḥ / (23.1) Par.?
vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate // (23.2) Par.?
vidhātā sarvalokānāṃ dhātā ca parameśvaraḥ / (24.1) Par.?
trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ // (24.2) Par.?
vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā / (25.1) Par.?
kathayanti jñaśabdena puruṣaṃ guṇabhoginam // (25.2) Par.?
tattrayaṃ śāṅkaraṃ rūpaṃ nānyat kiṃcid aśāṅkaram // (26.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcadaśo 'dhyāyaḥ // (27.1) Par.?
Duration=0.20420098304749 secs.