Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5598
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
kanyādānaṃ pravakṣyāmi sarvadānottamottamam / (1.2) Par.?
kanyāṃ lakṣaṇasampannāṃ sarvadoṣavivarjitām // (1.3) Par.?
mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat / (2.1) Par.?
ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam // (2.2) Par.?
bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet / (3.1) Par.?
nimittāni samīkṣyātha gotranakṣatrakādikān // (3.2) Par.?
ubhayościttamālokya ubhau sampūjya yatnataḥ / (4.1) Par.?
dātavyā śrotriyāyaiva brāhmaṇāya tapasvine // (4.2) Par.?
sākṣādadhītavedāya vidhinā brahmacāriṇe / (5.1) Par.?
dāsadāsīdhanāḍhyaṃ ca bhūṣaṇāni viśeṣataḥ // (5.2) Par.?
kṣetrāṇi ca dhanaṃ dhānyaṃ vāsāṃsi ca pradāpayet / (6.1) Par.?
yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ // (6.2) Par.?
tāvadvarṣasahasrāṇi rudraloke mahīyate // (7.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhir nāma catvāriṃśo 'dhyāyaḥ // (8.1) Par.?
Duration=0.029792785644531 secs.