Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahaṇa
snātvā mātāpitarau paricaret // (1) Par.?
tadadhīnaḥ syāt // (2) Par.?
tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm // (3) Par.?
dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam / (4.1) Par.?
sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti // (4.2) Par.?
pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt / (5.1) Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti // (5.2) Par.?
prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ / (6.1) Par.?
aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti // (6.2) Par.?
purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet // (7) Par.?
dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet // (8) Par.?
mātur abhāve tanmātrī // (9) Par.?
pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti // (10) Par.?
athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta / (11.1) Par.?
tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti // (11.2) Par.?
tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti // (12) Par.?
pra me patiyānaḥ panthāḥ kalpatām iti // (13) Par.?
ajapatyāṃ svayaṃ japet prāsyā iti // (14) Par.?
dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ // (15) Par.?
ubhāvanvārabheyātām // (16) Par.?
svayam uccair juhuyājjāyāyām anvārabdhāyām // (17) Par.?
mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti // (18) Par.?
saṃpātaṃ prathamayā mūrdhanyāsiñcet // (19) Par.?
yā tiraścī nipadyase 'haṃ vidharaṇīti / (20.1) Par.?
tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā / (20.2) Par.?
mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu / (20.3) Par.?
mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā / (20.4) Par.?
anvadya no 'numatir yajñaṃ deveṣu manyatām / (20.5) Par.?
agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā / (20.6) Par.?
dyauste pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayataste putrān savitābhirakṣatu / (20.7) Par.?
ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā / (20.8) Par.?
aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham / (20.9) Par.?
śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā / (20.10) Par.?
yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan / (20.11) Par.?
pūrṇāhutibhir ājyasya sarvāṇi tānyaśīśamaṃ svāhā / (20.12) Par.?
prajāpata ityekā // (20.13) Par.?
Duration=0.066200971603394 secs.