Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha manaḥśilāśodhanamāha paced iti // (1) Par.?
manaḥśilā prasiddhā // (2) Par.?
dolāyantravidhānaṃ ca sampradāyato likhyate // (3) Par.?
manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati // (4) Par.?
dinagrahaṇena rātrirapi gṛhyate // (5) Par.?
tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi / (6.1) Par.?
sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe / (6.2) Par.?
tanmadhye tān vinikṣipya badhnīyācca supoṭṭalīm // (6.3) Par.?
kṣārāmlamūtravargeṇa svedayecca dinatrayam / (7.1) Par.?
tathā svedaḥ prakartavyo majjayet poṭalī yathā // (7.2) Par.?
bhavenna ca talasparśā bhāṇḍasyāpi kadācana / (8.1) Par.?
iti manyante // (8.2) Par.?
tato dolāyantrapramāṇamapi // (9) Par.?
dravadravyeṇa bhāṇḍasya pūritārdhasya tasya ca / (10.1) Par.?
mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam / (10.2) Par.?
svedayettanmadhyagataṃ dolāyantramiti smṛtam / (10.3) Par.?
iti // (10.4) Par.?
bhāvayet saptadhā pittairiti // (11) Par.?
tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet // (12) Par.?
bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti // (13) Par.?
eke / (14.1) Par.?
kṣālayedāranāle vā sarvayogeṣu yojayet / (14.2) Par.?
iti paṭhanti tathā vyākhyānayanti ca // (14.3) Par.?
Duration=0.071682929992676 secs.