Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃprati rasamāraṇavidhimāha dhūmasāramiti // (1) Par.?
dhūmasāraṃ gṛhadhūmaṃ rasaṃ pāradam torī sphaṭikā navasādaraṃ prasiddham // (2) Par.?
amlairiti // (3) Par.?
jambīranimbūkarasairityarthaḥ // (4) Par.?
samāṃśakaṃ bhāgamiti // (5) Par.?
etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ // (6) Par.?
tathāhyuktam / (7.1) Par.?
pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā / (7.2) Par.?
navasāraṃ dhūmasāraṃ sphaṭikaṃ yāmamātrakam // (7.3) Par.?
nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet / (8.1) Par.?
mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet // (8.2) Par.?
saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet / (9.1) Par.?
sachidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet // (9.2) Par.?
pūrayet sikatāpūrair ā galaṃ matimān bhiṣak / (10.1) Par.?
niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt // (10.2) Par.?
prajvālya dvādaśayāmaṃ svāṅgaśītaṃ samuddharet / (11.1) Par.?
visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet // (11.2) Par.?
adhaḥsthaṃ rasasindūraṃ sarvakarmasu yojayet / (12.1) Par.?
iti // (12.2) Par.?
kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt / (13.1) Par.?
pṛthak pṛthak samaṃ kṛtvā pāradaṃ gandhakaṃ tathā / (13.2) Par.?
navasāraṃ ca sphaṭikaṃ sanāgaṃ yāmamātrakam // (13.3) Par.?
nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet / (14.1) Par.?
budhaśca vālukāyantre yāmadvādaśakaṃ pacet // (14.2) Par.?
svāṅgaśītaṃ sphoṭayitvā ūrdhvalagnaṃ baliṃ tyajet / (15.1) Par.?
adhaḥsthaṃ rasasindūraṃ yojayedrasakarmaṇi // (15.2) Par.?
iti // (16) Par.?
śeṣaṃ subodham // (17) Par.?
Duration=0.067403078079224 secs.