Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3977
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi // (1) Par.?
sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam // (2) Par.?
hemna iti grahaṇenāsya patrāṇi kāryāṇītyarthaḥ // (3) Par.?
tāni pūrvoktānīti sambandhaḥ // (4) Par.?
piṣṭīvidhānaṃ tu pūrvavadboddhavyam // (5) Par.?
tayoḥ syāt dviguṇo gandha iti // (6) Par.?
tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā // (7) Par.?
tata iti grahaṇena tatsampuṭaṃ mṛtkarpaṭakaiśca lepayediti bhāvaḥ // (8) Par.?
pacedbhūdharayantreṇa vāsaratritayaṃ budha iti // (9) Par.?
vāsaratrayaṃ yāvadbhūdharayantreṇa kṛtvā pacet // (10) Par.?
asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ // (11) Par.?
tatastu puṭaṣaṭkaṃ dadyādityarthaḥ // (12) Par.?
puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva // (13) Par.?
paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ // (14) Par.?
śeṣaṃ subodham // (15) Par.?
Duration=0.023569822311401 secs.