Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhagandarapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ / (1.3) Par.?
arśonidānābhihitairaparaiśca niṣevitaiḥ // (1.4) Par.?
aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ / (2.1) Par.?
prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā // (2.2) Par.?
pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet / (3.1) Par.?
vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ // (3.2) Par.?
bhagandaraḥ sa sarvāṃśca dārayatyakriyāvataḥ / (4.1) Par.?
bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ // (4.2) Par.?
vātamūtraśakṛcchukraṃ khaiḥ sūkṣmair vamati kramāt / (5.1) Par.?
doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ // (5.2) Par.?
apakvaṃ piṭikāṃ āhuḥ pākaprāptaṃ bhagandaram / (6.1) Par.?
gūḍhamūlāṃ sasaṃrambhāṃ rugāḍhyāṃ rūḍhakopinīm // (6.2) Par.?
bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā / (7.1) Par.?
tatra śyāvāruṇā todabhedasphuraṇarukkarī // (7.2) Par.?
piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā / (8.1) Par.?
rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā // (8.2) Par.?
sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt / (9.1) Par.?
śyāvā tāmrā sadāhoṣā ghorarug vātapittajā // (9.2) Par.?
pāṇḍurā kiṃcid āśyāvā kṛcchrapākā kaphānilāt / (10.1) Par.?
pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā // (10.2) Par.?
śūlārocakatṛḍdāhajvaracchardirupadrutā / (11.1) Par.?
vraṇatāṃ yānti tāḥ pakvāḥ pramādāt tatra vātajā // (11.2) Par.?
cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt / (12.1) Par.?
acchaṃ sravadbhirāsrāvam ajasraṃ phenasaṃyutam // (12.2) Par.?
śataponakasaṃjño 'yam uṣṭragrīvastu pittajaḥ / (13.1) Par.?
bahupicchāparisrāvī parisrāvī kaphodbhavaḥ // (13.2) Par.?
vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ / (14.1) Par.?
jāyate paritastatra prākāraṃ parikheva ca // (14.2) Par.?
ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate / (15.1) Par.?
kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ // (15.2) Par.?
arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet / (16.1) Par.?
sa śīghraṃ pakvabhinno 'sya kledayan mūlam arśasaḥ // (16.2) Par.?
sravatyajasraṃ gatibhirayam arśobhagandaraḥ / (17.1) Par.?
sarvajaḥ śambukāvartaḥ śambukāvartasaṃnibhaḥ // (17.2) Par.?
gatayo dārayantyasmin rugvegair dāruṇair gudam / (18.1) Par.?
asthileśo 'bhyavahṛto māṃsagṛddhyā yadā gudam // (18.2) Par.?
kṣiṇoti tiryaṅ nirgacchann unmārgaṃ kṣatato gatiḥ / (19.1) Par.?
syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca // (19.2) Par.?
jāyante kṛmayastasya khādantaḥ parito gudam / (20.1) Par.?
vidārayanti na cirād unmārgī kṣatajaśca saḥ // (20.2) Par.?
teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ / (21.1) Par.?
ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet // (21.2) Par.?
pravāhiṇīṃ valīṃ prāptaṃ sevanīṃ vā samāśritam / (22.1) Par.?
athāsya piṭikām eva tathā yatnād upācaret // (22.2) Par.?
śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati / (23.1) Par.?
pāke punarupasnigdhaṃ sveditaṃ cāvagāhataḥ // (23.2) Par.?
yantrayitvārśasam iva paśyet samyag bhagandaram / (24.1) Par.?
arvācīnaṃ parācīnam antarmukhabahirmukham // (24.2) Par.?
athāntarmukham eṣitvā samyak śastreṇa pāṭayet / (25.1) Par.?
bahirmukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet // (25.2) Par.?
agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam / (26.1) Par.?
nāḍīrekāntarāḥ kṛtvā pāṭayecchataponakam // (26.2) Par.?
tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā / (27.1) Par.?
parikṣepiṇi cāpyevaṃ nāḍyuktaiḥ kṣārasūtrakaiḥ // (27.2) Par.?
arśobhagandare pūrvam arśāṃsi pratisādhayet / (28.1) Par.?
tyaktvopacaryaḥ kṣatajaḥ śalyaṃ śalyavatastataḥ // (28.2) Par.?
āharecca tathā dadyāt kṛmighnaṃ lepabhojanam / (29.1) Par.?
piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ // (29.2) Par.?
sarvatra ca bahucchidre chedān ālocya yojayet / (30.1) Par.?
gotīrthasarvatobhadradalalāṅgalalāṅgalān // (30.2) Par.?
pārśvaṃ gatena śastreṇa chedo gotīrthako mataḥ / (31.1) Par.?
sarvataḥ sarvatobhadraḥ pārśvacchedo 'rdhalāṅgalaḥ // (31.2) Par.?
pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet / (32.1) Par.?
āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ // (32.2) Par.?
yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā / (33.1) Par.?
lepo vraṇe biḍālāsthi triphalārasakalkitam // (33.2) Par.?
jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ / (34.1) Par.?
abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām // (34.2) Par.?
madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ / (35.1) Par.?
kamalakesarapadmakadhātakīmadanasarjarasāmayarodikāḥ // (35.2) Par.?
sabījapūracchadanairebhistailaṃ vipācitam / (36.1) Par.?
bhagandarāpacīkuṣṭhamadhumehavraṇāpaham // (36.2) Par.?
madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ / (37.1) Par.?
kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti // (37.2) Par.?
amṛtātruṭivellavatsakaṃ kalipathyāmalakāni gugguluḥ / (38.1) Par.?
kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet // (38.2) Par.?
māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ / (39.1) Par.?
guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ // (39.2) Par.?
guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt / (40.1) Par.?
tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam // (40.2) Par.?
śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam / (41.1) Par.?
kvāthena daśamūlasya viśeṣād vātarogajit // (41.2) Par.?
uttamākhadirasārajaṃ rajaḥ śīlayann asanavāribhāvitam / (42.1) Par.?
hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān // (42.2) Par.?
bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni / (43.1) Par.?
vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṃ vidadhyāt // (43.2) Par.?
aśvapṛṣṭhagamanaṃ calarodhaṃ madyamaithunam ajīrṇam asātmyam / (44.1) Par.?
sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā // (44.2) Par.?
Duration=0.17123007774353 secs.