Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣudrarogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
visrāvayejjalaukobhirapakvām ajagallikām / (1.3) Par.?
svedayitvā yavaprakhyāṃ vilayāya pralepayet // (1.4) Par.?
dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt / (2.1) Par.?
vidhistāṃścācaret pakvān vraṇavat sājagallikān // (2.2) Par.?
lodhrakustumburuvacāḥ pralepo mukhadūṣike / (3.1) Par.?
vaṭapallavayuktā vā nārikelotthaśuktayaḥ // (3.2) Par.?
aśāntau vamanaṃ nasyaṃ lalāṭe ca sirāvyadhaḥ / (4.1) Par.?
nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake // (4.2) Par.?
pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam / (5.1) Par.?
vivṛtādīṃstu jālāntāṃścikitset serivellikān / (5.2) Par.?
pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm // (5.3) Par.?
vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca / (6.1) Par.?
dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya // (6.2) Par.?
vidārikāṃ hṛte rakte śleṣmagranthivad ācaret / (7.1) Par.?
medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude // (7.2) Par.?
pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam / (8.1) Par.?
valmīkaṃ hastapāde ca varjayed itarat punaḥ // (8.2) Par.?
śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ / (9.1) Par.?
śyāmākulatthikāmūladantīpalalasaktubhiḥ // (9.2) Par.?
pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet / (10.1) Par.?
śastreṇa samyag anu ca kṣāreṇa jvalanena vā // (10.2) Par.?
śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet / (11.1) Par.?
niruddhamaṇivat kāryaṃ ruddhapāyościkitsitam // (11.2) Par.?
cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā / (12.1) Par.?
duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ // (12.2) Par.?
dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ / (13.1) Par.?
sanimbapattrairālimped dahet tu tilakālakān // (13.2) Par.?
maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā / (14.1) Par.?
tadvad utkṛtya śastreṇa carmakīlajatūmaṇī // (14.2) Par.?
lāñchanāditraye kuryād yathāsannaṃ sirāvyadham / (15.1) Par.?
lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ // (15.2) Par.?
vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā / (16.1) Par.?
lepaḥ sanavanītā vā śvetāśvakhurajā maṣī // (16.2) Par.?
raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ / (17.1) Par.?
vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ // (17.2) Par.?
dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha / (18.1) Par.?
piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam // (18.2) Par.?
kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ / (19.1) Par.?
masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ // (19.2) Par.?
saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ / (20.1) Par.?
saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam // (20.2) Par.?
piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā / (21.1) Par.?
gorasthi musalīmūlayuktaṃ vā sājyamākṣikam // (21.2) Par.?
jambvāmrapallavā mastu haridre dve navo guḍaḥ / (22.1) Par.?
lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam // (22.2) Par.?
utpalam utpalakuṣṭhaṃ priyaṅgukālīyakaṃ badaramajjā / (23.1) Par.?
idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam // (23.2) Par.?
ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet / (24.1) Par.?
yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ // (24.2) Par.?
yavān sarjarasaṃ lodhram uśīraṃ madanaṃ madhu / (25.1) Par.?
ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt // (25.2) Par.?
tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān / (26.1) Par.?
mukhaṃ karoti padmābhaṃ pādau padmadalopamau // (26.2) Par.?
kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam / (27.1) Par.?
nyagrodhapādāṃstaruṇān padmakaṃ padmakesaram // (27.2) Par.?
sanīlotpalamañjiṣṭhaṃ pālikaṃ salilāḍhake / (28.1) Par.?
paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ // (28.2) Par.?
lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ / (29.1) Par.?
ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet // (29.2) Par.?
nīlikāpalitavyaṅgavalītilakadūṣikān / (30.1) Par.?
hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt // (30.2) Par.?
mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam / (31.1) Par.?
pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram // (31.2) Par.?
sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau / (32.1) Par.?
siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte // (32.2) Par.?
mārkavasvarasakṣīratoyānīṣṭāni nāvane / (33.1) Par.?
prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā / (33.2) Par.?
utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam // (33.3) Par.?
Duration=0.14175200462341 secs.