Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla kohanasveti viśrutam / (1.2) Par.?
sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam // (1.3) Par.?
purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ / (2.1) Par.?
patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu / (3.2) Par.?
vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me // (3.3) Par.?
dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim / (4.1) Par.?
nikhilaṃ jñātum icchāmi nānyo vettā matirmama // (4.2) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ / (5.2) Par.?
prathamaṃ sarvabhūtānāṃ carācarajagadguruḥ // (5.3) Par.?
dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ / (6.1) Par.?
ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan // (6.2) Par.?
tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran / (7.1) Par.?
paryāyeṇa samutpannā hyanulomavilomataḥ // (7.2) Par.?
teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam / (8.1) Par.?
yena samyakkṛtenaiva sarve yānti parāṃ gatim // (8.2) Par.?
gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa / (9.1) Par.?
adhyāpayanyato vedānvedaṃ vāpi yathāvidhi // (9.2) Par.?
kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām / (10.1) Par.?
udvāhayettataḥ patnīṃ guruṇānumate tadā // (10.2) Par.?
tataḥ smārtaṃ vivāhāgniṃ śrautaṃ vā pūjayet kramāt / (11.1) Par.?
pratigrahadhano bhūtvā dambhalobhavivarjitaḥ // (11.2) Par.?
pañcayajñavidhānāni kārayedvai yathāvidhi / (12.1) Par.?
vanaṃ gacchet tataḥ paścāddvitīyāśramasevanāt // (12.2) Par.?
putreṣu bhāryāṃ nikṣipya sarvasaṅgavivarjitaḥ / (13.1) Par.?
iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ // (13.2) Par.?
kṣatriyastu sthito rājye pālayitvā vasuṃdharām / (14.1) Par.?
śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim // (14.2) Par.?
vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ / (15.1) Par.?
satyaśaucasamopeto gacchate svargamuttamam // (15.2) Par.?
na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā / (16.1) Par.?
na mantro na ca saṃskāro na vidyāparisevanam // (16.2) Par.?
na śabdavidyāsamayo devatābhyarcanāni ca / (17.1) Par.?
yathā jātena satataṃ vartitavyamaharniśam // (17.2) Par.?
sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā / (18.1) Par.?
mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ // (18.2) Par.?
teṣāṃ matam anādṛtya yadi varteta kāmataḥ / (19.1) Par.?
sa mṛto jāyate śvā vai gatirūrdhvā na vidyate // (19.2) Par.?
na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran / (20.1) Par.?
yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate // (20.2) Par.?
evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata / (21.1) Par.?
hanasveti hanasveti śṛṇoti vākyamīdṛśam // (21.2) Par.?
tato nirīkṣate cordhvam adhaścaiva diśo daśa / (22.1) Par.?
vepamānaḥ sa bhītaśca praskhalaṃśca pade pade // (22.2) Par.?
śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ / (23.1) Par.?
veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham // (23.2) Par.?
kṛṣṇāṃjanacayaprakhyaṃ kṛṣṇāmbaravibhūṣitam / (24.1) Par.?
raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam // (24.2) Par.?
dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā / (25.1) Par.?
japañjāpyaṃ ca paramaṃ śatarudrīyasaṃstavam // (25.2) Par.?
tataḥ provāca bhagavānyamaḥ saṃyamano mahān / (26.1) Par.?
śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu // (26.2) Par.?
saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam / (27.1) Par.?
yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ // (27.2) Par.?
tacchrutvā niṣṭhuraṃ vākyaṃ yamasya mukhanirgatam / (28.1) Par.?
mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ // (28.2) Par.?
tasya mārge gatāḥ sarve yamena saha kiṃkarāḥ / (29.1) Par.?
tiṣṭha tiṣṭheti taṃ vipramūcuste so 'pyadhāvata // (29.2) Par.?
tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ / (30.1) Par.?
rakṣa rakṣa mahādeva śaraṇāgatavatsala // (30.2) Par.?
evamuktvāpatadbhūmau liṅgamāliṅgya bhārata / (31.1) Par.?
gatasattvaḥ sa viprendraḥ samāśritya sureśvaram // (31.2) Par.?
taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ / (32.1) Par.?
ko haniṣyati mābhaistvaṃ huṅkāramakarottadā // (32.2) Par.?
tena te kiṃkarāḥ sarve yamena saha bhārata / (33.1) Par.?
huṅkāreṇa gatāḥ sarve meghā vātahatā yathā // (33.2) Par.?
tadāprabhṛti tattīrthaṃ kohanasveti viśrutam / (34.1) Par.?
sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam // (34.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / (35.1) Par.?
agniṣṭomasya yajñasya phalamāpnotyanuttamam // (35.2) Par.?
tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ / (36.1) Par.?
na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt // (36.2) Par.?
agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama / (37.1) Par.?
agniloke vaset tāvad yāvat kalpaśatatrayam // (37.2) Par.?
evaṃ varuṇaloke 'pi vasitvā kālamīpsitam / (38.1) Par.?
iha lokamanuprāpto mahādhanapatirbhavet // (38.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ // (39.1) Par.?
Duration=0.27332901954651 secs.