Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchetparaṃ tīrthaṃ saṅgameśvaramuttamam / (1.2) Par.?
narmadādakṣiṇe kūle sarvapāpabhayāpaham // (1.3) Par.?
dhanadastatra viśrānto muhūrtaṃ nṛpasattama / (2.1) Par.?
pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam // (2.2) Par.?
pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale / (3.1) Par.?
kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ // (3.2) Par.?
vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā / (4.1) Par.?
praviṣṭā narmadātoye sarvapāpapraṇāśane // (4.2) Par.?
saṅgame tatra yaḥ snātvā pūjayet saṅgameśvaram / (5.1) Par.?
aśvamedhasya yajñasya phalaṃ prāpnoty asaṃśayam // (5.2) Par.?
ghaṇṭāpatākāvitanaṃ yo dadetsaṅgameśvare / (6.1) Par.?
haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ // (6.2) Par.?
sa rudrapadamāpnoti rudrasyānucaro bhavet / (7.1) Par.?
dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam // (7.2) Par.?
sikthasaṃkhyaṃ śive loke sa vaset kālam īpsitam / (8.1) Par.?
śrīphalaiḥ pūrayelliṅgaṃ niḥsvo bhūtvā bhavasya tu // (8.2) Par.?
so 'pi tatphalamāpnoti gataḥ svarge nareśvara / (9.1) Par.?
akṣayā santatistasya jāyate saptajanmasu // (9.2) Par.?
snapanaṃ devadevasya dadhnā madhughṛtena vā / (10.1) Par.?
yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu // (10.2) Par.?
dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ / (11.1) Par.?
tatra te mānavā yānti suprasanne maheśvare // (11.2) Par.?
patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare / (12.1) Par.?
tatsarvaṃ saptajanmāni hyakṣayaṃ phalam aśnute // (12.2) Par.?
sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ / (13.1) Par.?
tasmāt sarvaprayatnena pūjanīyo maheśvaraḥ // (13.2) Par.?
brahmacaryasthito nityaṃ yastu pūjayate śivam / (14.1) Par.?
iha jīvansa deveśo mṛto gacched anāmayam // (14.2) Par.?
śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ / (15.1) Par.?
yogīndre caiva tatpārtha pūjite labhate phalam // (15.2) Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (16.1) Par.?
yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ // (16.2) Par.?
saṃnirudhyendriyagrāmaṃ yatrayatra vasenmuniḥ / (17.1) Par.?
tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca // (17.2) Par.?
yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā / (18.1) Par.?
tatphalaṃ jāyate pārtha hyekena śivayoginā // (18.2) Par.?
yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ / (19.1) Par.?
tatra bhuñjati deveśaḥ sapatnīko vṛṣadhvajaḥ // (19.2) Par.?
viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam / (20.1) Par.?
bhikṣāmātrapradānena tatphalaṃ śivayoginām // (20.2) Par.?
saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ / (21.1) Par.?
na tasya punarāvṛttiḥ śivalokāt kadācana // (21.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ // (22.1) Par.?
Duration=0.068660020828247 secs.