Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yataḥ sarvaṃ dravyam anekarasam // (1) Par.?
tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ // (2) Par.?
atrāpi vyapadeśastu bhūyasā ity adhyāhāryam // (3) Par.?
tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ // (4) Par.?
nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti // (5) Par.?
brūmahe // (6) Par.?
samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate // (7) Par.?
atha ko raso 'nuraso vetyāha tatretyādi // (8) Par.?
tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ // (9) Par.?
yaś cāvyakto 'sphuṭapratibhāso rasanendriyeṇopalabhyate so 'nurasaḥ // (10) Par.?
hīnārtho 'trānuśabdaḥ alpo rasa ityarthaḥ // (11) Par.?
na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi // (12) Par.?
mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ // (13) Par.?
ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye // (14) Par.?
tayorhi rasasyaivopalambhaḥ // (15) Par.?
anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ // (16) Par.?
Duration=0.050623893737793 secs.