Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam / (1.2) Par.?
yatra snātvā divaṃ yānti mṛtāśca na punarbhavam // (1.3) Par.?
tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam / (2.1) Par.?
tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate // (2.2) Par.?
sarveṣām eva ratnānāṃ kāñcanaṃ ratnamuttamam / (3.1) Par.?
agnitejaḥsamudbhūtaṃ tena tatparamaṃ bhuvi // (3.2) Par.?
tenaiva dattā pṛthivī saśailavanakānanā / (4.1) Par.?
sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati // (4.2) Par.?
mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam / (5.1) Par.?
tatsarvaṃ naśyati kṣipraṃ svarṇadānena bhārata // (5.2) Par.?
svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam / (6.1) Par.?
tatra tīrthe mṛto yāti divaṃ nāstyatra saṃśayaḥ // (6.2) Par.?
tatra vidyādharaiḥ siddhair vimānavaramāsthitaḥ / (7.1) Par.?
pūjyamāno vasettāvadyāvadābhūtasamplavam // (7.2) Par.?
pūrṇe tatra tataḥ kāle prāpya mānuṣyamuttamam / (8.1) Par.?
suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ // (8.2) Par.?
sarvavyādhivinirmuktaḥ sarvalokeṣu pūjitaḥ / (9.1) Par.?
jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ // (9.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.030853033065796 secs.