Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
aṣāḍhītīrtham āgacchet tato bhūpālanandana / (1.2) Par.?
kāmikaṃ rūpamāsthāya sthito yatra maheśvaraḥ // (1.3) Par.?
cāturyugam idaṃ tīrthaṃ sarvatīrtheṣvanuttamam / (2.1) Par.?
tatra snātvā naro rājan rudrasyānucaro bhavet // (2.2) Par.?
tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam / (3.1) Par.?
anivartikā gatistasya rudralokād asaṃśayam // (3.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ // (4.1) Par.?
Duration=0.024851083755493 secs.