Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati // (1.1) Par.?
evaṃ triḥ // (2.1) Par.?
kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti // (3.1) Par.?
evam itarām // (4.1) Par.?
yathākhātam itarā anvavadhāya vaṃśam ādhīyamānam uttareṇa yajuṣābhimantrayate // (5.1) Par.?
sammitam uttarair yathāliṅgam // (6.1) Par.?
pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati // (7.1) Par.?
tasmād dakṣiṇam udadhānāyatanaṃ bhavati // (8.1) Par.?
tasmin viṣūcīnāgrān darbhān saṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati // (9.1) Par.?
tasminn uttareṇa yajuṣā catura udakumbhān ānayati // (10.1) Par.?
dīrṇam uttarayānumantrayate // (11.1) Par.?
agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate // (12.1) Par.?
pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti // (13.1) Par.?
Duration=0.021600008010864 secs.