Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, omina, presigns, nimittas, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt // (1.1) Par.?
atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti // (2.1) Par.?
indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti // (3.1) Par.?
atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti // (4.1) Par.?
atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti // (5.1) Par.?
atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet // (6.1) Par.?
atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti // (7.1) Par.?
etenaiva raudram abhivyāhared vā / (8.1) Par.?
raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti // (8.2) Par.?
atha yadi śakunam abhivyāharet tāṃ vācam anumantrayate / (9.1) Par.?
dvipac catuṣpad asmākaṃ sarvam astv anāturam / (9.2) Par.?
udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi / (9.3) Par.?
svasti naḥ śakune astu prati naḥ sumanā bhava iti // (9.4) Par.?
atha yadi sālāvṛkī vāśyeta tām anumantrayate / (10.1) Par.?
dīrghamukhi durhaṇu mā sma dakṣiṇato vadaḥ / (10.2) Par.?
yadi dakṣiṇato vadād dviṣantaṃ me 'vabādhāsai iti // (10.3) Par.?
atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet / (11.1) Par.?
anuhavaṃ parihavaṃ parīvādaṃ parikṣapaṃ duḥsvapnaṃ duruditaṃ tad dviṣadbhyo diśāmy aham / (11.2) Par.?
anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti // (11.3) Par.?
atha nadīnāṃ dhanvanāṃ ca vyatikrame purastādupasthānaṃ japati / (12.1) Par.?
yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā / (12.2) Par.?
te tvā vadhu prajāvatīṃ pra tve muñcantv aṃhasaḥ iti // (12.3) Par.?
atha śakṛdvyatikrame purastād upasthānaṃ japati / (13.1) Par.?
namaḥ śakṛtsade rudrāya namaḥ śakṛtsade / (13.2) Par.?
gām arhasi namas te astu mā mā hiṃsīḥ iti // (13.3) Par.?
atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati / (14.1) Par.?
kṛtaṃ tīrthaṃ suprapāṇaṃ śubhaspatī / (14.2) Par.?
sthāṇuṃ patheṣṭhām apa durmatiṃ hanat iti // (14.3) Par.?
atha citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastād upasthānaṃ japati / (15.1) Par.?
ye devā yāśca devīr yeṣu vṛkṣeṣv āsate / (15.2) Par.?
śriyā me śriyaṃ vṛddhiṃ vahantu mā mā hiṃsiṣur vahantu mohyamānām iti // (15.3) Par.?
atha karmāntam eva pratipadyate // (16.1) Par.?
Duration=0.089133977890015 secs.