Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ / (1.1) Par.?
pūrvavyatyāsitasyāṇoḥ pāśajālam apohati // (1.2) Par.?
tripadārthaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ / (2.1) Par.?
sūtreṇaikena saṃhṛtya prāha vistaraśaḥ punaḥ // (2.2) Par.?
jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ / (3.1) Par.?
kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi // (3.2) Par.?
tena svabhāvasiddhena bhavitavyaṃ jagatkṛtā / (4.1) Par.?
arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā // (4.2) Par.?
caitanyaṃ dṛkkriyārūpaṃ tad asty ātmani sarvadā / (5.1) Par.?
sarvataś ca yato muktau śrūyate sarvatomukham // (5.2) Par.?
sad apy abhāsamānatvāt tan niruddhaṃ pratīyate / (6.1) Par.?
vaśyo 'nāvṛtavīryasya so 'ta evāvimokṣaṇāt // (6.2) Par.?
prāvṛtīśabale karma māyākāryaṃ caturvidham / (7.1) Par.?
pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ // (7.2) Par.?
iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ / (8.1) Par.?
caryāyogakriyāpādair viniyogo 'bhidhāsyate // (8.2) Par.?
viniyogaphalaṃ muktir bhuktir apy anuṣaṅgataḥ / (9.1) Par.?
parāparavibhāgena bhidyete te tv anekadhā // (9.2) Par.?
vedāntasāṃkhyasadasatpādārthikamatādiṣu / (10.1) Par.?
sasādhanā muktir asti ko viśeṣaḥ śivāgame // (10.2) Par.?
praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ / (11.1) Par.?
upāyāḥ saphalās tadvac chaive sarvam idaṃ param // (11.2) Par.?
vedānteṣv eka evātmā cidacidvyaktilakṣitaḥ / (12.1) Par.?
pratijñāmātram evedaṃ niścayaḥ kiṃnibandhanaḥ // (12.2) Par.?
atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate / (13.1) Par.?
yatraitad ubhayaṃ tatra catuṣṭayam api sthitam // (13.2) Par.?
advaitahānir evaṃ syān niṣpramāṇakatānyathā / (14.1) Par.?
bhogasāmyāvimokṣau ca yau neṣṭāv ātmavādibhiḥ // (14.2) Par.?
sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ / (15.1) Par.?
akartṛbhāvād bhoktuś ca svātantryād apy acittvataḥ // (15.2) Par.?
iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ / (16.1) Par.?
saṃvaro nirjaraś caiva bandhamokṣāv ubhāv api // (16.2) Par.?
syādvādalāñchitāś caite sarve 'naikāntikatvataḥ / (17.1) Par.?
tad eva sat tadevāsad iti kena pramīyate // (17.2) Par.?
sad anyad asad anyac ca tad evaṃ siddhasādhyatā / (18.1) Par.?
asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ // (18.2) Par.?
naikatra tadapekṣātaḥ sthitam evobhayaṃ tataḥ / (19.1) Par.?
atha cet tadasadbhāve sadayuktataro yataḥ // (19.2) Par.?
tattkarmasaṃkarabhayād avyāpitvaṃ ca te jaguḥ / (20.1) Par.?
sāmānyetarasaṃbandhajñānābhāvād acetasaḥ // (20.2) Par.?
yaḥ prāg avyāpakaḥ so 'nte kathamanyādṛśo bhavet / (21.1) Par.?
sa vikāsādidharmā cet tato doṣaparamparā // (21.2) Par.?
ṣaṭpadārthaparijñānān mithyājñānaṃ nivartate / (22.1) Par.?
rāgadveṣau mamatvaṃ ca tadviśeṣaguṇās tataḥ // (22.2) Par.?
kramaśo vinivartante dehasaṃyogajā yataḥ / (23.1) Par.?
sā muktir jaḍatārūpā tato muktaḥ śavo na kim // (23.2) Par.?
cidvyañjakasya karmādeḥ kṣaṇikatvān muhurmuhuḥ / (24.1) Par.?
vyajyate jāyamānaiva kṣaṇiketi matā paraiḥ // (24.2) Par.?
tadasatkarmaṇo bhogād atītānubhavasmṛteḥ / (25.1) Par.?
sthitir niranvaye nāśe na smṛter nāpi karmaṇaḥ // (25.2) Par.?
vināśalakṣaṇo 'paiti na muktāv apy upaplavaḥ / (26.1) Par.?
na cāsty anubhavaḥ kaścid bhavāvasthā varaṃ tataḥ // (26.2) Par.?
ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ / (27.1) Par.?
apavargam abhīpsanti khadyotāt pāvakārthinaḥ // (27.2) Par.?
yat kaivalyaṃ puṃsprakṛtyor vivekād yo vā sarvaṃ brahma matvā virāmaḥ / (28.1) Par.?
yā vā kāścin muktayaḥ pāśajanyās tās tāḥ sarvā bhedam āyānti sṛṣṭau // (28.2) Par.?
śaive siddho bhāti mūrdhnītareṣāṃ muktaḥ sṛṣṭau punar abhyeti nādhaḥ / (29.1) Par.?
viśvān arthān svena viṣṭabhya dhāmnā sarveśānānīśitaḥ sarvadāste // (29.2) Par.?
Duration=0.11354398727417 secs.