Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā balīvardaśrāntikṛtadoṣāpanayanāya snāpanaṃ evaṃ prāṇyupaghātadoṣāpanayanāya yathāśakti japyādīnām anyatamam anutiṣṭhet // (1) Par.?
ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet // (2) Par.?
snātakā navavidhabhikṣukāḥ // (3) Par.?
tadāha manuḥ / (4.1) Par.?
sāṃtānikaṃ yakṣyamāṇamadhvagaṃ sarvavedasam / (4.2) Par.?
gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthyupatāpinam // (4.3) Par.?
iti // (5) Par.?
sāṃtānikaḥ santānāya vivāhopayuktadravyārthī // (6) Par.?
sarvavedasaḥ sarvasvadakṣiṇaṃ yāgaṃ kṛtvā niḥsvatvam āpanno dravyārthī tam ityarthaḥ // (7) Par.?
pitṛmātrarthaṃ pitṛmātṛśuśrūṣārthinam // (8) Par.?
svādhyāyārthī svādhyāyapravacananirvāhāya dravyārthī // (9) Par.?
upatāpī rogī // (10) Par.?
svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ // (11) Par.?
tāvubhāvityarthaḥ // (12) Par.?
kṛṣau phalitasya dhānyasya viniyogamāha // (13.1) Par.?
Duration=0.03758692741394 secs.