Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7651
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt / (1.1) Par.?
svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād vā // (1.2) Par.?
tatra yuktayantreṇaivetareṇotthāpyamānā tamadhaḥ pātayet / (2.1) Par.?
evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt / (2.2) Par.?
ityeko 'yaṃ mārgaḥ / (2.3) Par.?
punar ārambheṇādita evopakramet / (2.4) Par.?
iti dvitīyaḥ // (2.5) Par.?
sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta / (3.1) Par.?
pātitā pratipātayāmīti / (3.2) Par.?
hasantī tarjayantī pratighnatī ca brūyāt / (3.3) Par.?
punaśca vrīḍāṃ darśayet / (3.4) Par.?
śramaṃ virāmābhīpsāṃ ca / (3.5) Par.?
puruṣopasṛptair evopasarpet // (3.6) Par.?
tāni ca vakṣyāmaḥ // (4.1) Par.?
puruṣaḥ śayanasthāyā yoṣitastad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet / (5.1) Par.?
tatra vivadamānāṃ kapolacumbanena paryākulayet / (5.2) Par.?
sthiraliṅgaśca tatra tatraināṃ parispṛśet / (5.3) Par.?
prathamasaṃgatā cet saṃhatorvor antare ghaṭṭanam / (5.4) Par.?
kanyāyāśca / (5.5) Par.?
tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca / (5.6) Par.?
svairiṇyāṃ yathāsātmyaṃ yathāyogaṃ ca / (5.7) Par.?
alake cumbanārtham enāṃ nirdayam avalambet / (5.8) Par.?
hanudeśe cāṅgulisaṃpuṭena / (5.9) Par.?
tatretarasyā vrīḍā nimīlanaṃ ca / (5.10) Par.?
prathamasamāgame kanyāyāśca // (5.11) Par.?
ratisaṃyoge caināṃ katham anurajyata iti pravṛttyā parīkṣeta // (6.1) Par.?
yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet // (7.1) Par.?
etad rahasyaṃ yuvatīnām iti suvarṇanābhaḥ // (8.1) Par.?
gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam // (9.1) Par.?
hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī // (10.1) Par.?
tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet / (11.1) Par.?
ā mṛdubhāvāt / (11.2) Par.?
tato yantrayojanam // (11.3) Par.?
upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni / (12.1) Par.?
nyāyyam ṛjusaṃmiśraṇam upasṛptakam / (12.2) Par.?
hastena liṅgaṃ sarvato bhrāmayet iti manthanam / (12.3) Par.?
nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ / (12.4) Par.?
tad eva viparītaṃ sarabhasamavamardanam / (12.5) Par.?
liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam / (12.6) Par.?
sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ / (12.7) Par.?
ekata eva bhūyiṣṭham avalikhed iti varāhaghātaḥ / (12.8) Par.?
sa evobhayataḥ paryāyeṇa vṛṣāghātaḥ / (12.9) Par.?
sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam / (12.10) Par.?
rāgāvasānikaṃ vyākhyātaṃ karaṇaṃ saṃpuṭam iti // (12.11) Par.?
teṣāṃ strīsātmyād vikalpena prayogaḥ // (13.1) Par.?
puruṣāyite tu saṃdaṃśo bhramarakaḥ preṅkholitam ityadhikāni // (14.1) Par.?
vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā vā cirāvasthānaṃ saṃdaṃśaḥ // (15.1) Par.?
yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ // (16.1) Par.?
tatretaraḥ svajaghanam utkṣipet // (17.1) Par.?
jaghanam eva dolāyamānaṃ sarvato bhrāmayed iti preṅkholitakam // (18.1) Par.?
yuktayantraiva lalāṭe lalāṭe nidhāya viśrāmyeta // (19.1) Par.?
viśrāntāyāṃ ca puruṣasya punar āvartanam / (20.1) Par.?
iti puruṣāyitāni // (20.2) Par.?
bhavanti cātra ślokāḥ / (21.1) Par.?
pracchāditasvabhāvāpi gūḍhākārāpi kāminī / (21.2) Par.?
vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī // (21.3) Par.?
yathāśīlā bhaven nārī yathā ca ratilālasā / (22.1) Par.?
tasyā eva viceṣṭābhistatsarvam upalakṣayet // (22.2) Par.?
na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite // (23.1) Par.?
Duration=0.088145017623901 secs.