Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gamyabāhulye bahu pratidinaṃ ca labhamānā naikaṃ pratigṛhṇīyāt // (1.1) Par.?
deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet // (2.1) Par.?
gamye dūtāṃśca prayojayet / (3.1) Par.?
tatpratibaddhāṃśca svayaṃ prahiṇuyāt // (3.2) Par.?
dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet / (4.1) Par.?
parigrahaṃ ca caret // (4.2) Par.?
gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ // (5.1) Par.?
apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ // (6.1) Par.?
suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ / (7.1) Par.?
yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ // (7.2) Par.?
rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ // (8.1) Par.?
śakyo hi rāgiṇi tyāga ādhātum // (9.1) Par.?
lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ // (10.1) Par.?
tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ / (11.1) Par.?
tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ // (11.2) Par.?
prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ // (12.1) Par.?
tatrāpyātyayikato viśeṣaḥ / (13.1) Par.?
kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ // (13.2) Par.?
ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate / (14.1) Par.?
prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti / (14.2) Par.?
kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate / (14.3) Par.?
parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ // (14.4) Par.?
tatrāpyāyatito viśeṣaḥ // (15.1) Par.?
mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ // (16.1) Par.?
so 'pi hyarthāgamo bhavitā / (17.1) Par.?
mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ // (17.2) Par.?
tatrāpyatipātato viśeṣaḥ // (18.1) Par.?
tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt // (19.1) Par.?
arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ // (20.1) Par.?
arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ // (21.1) Par.?
tatrāpi gurulāghavakṛto viśeṣaḥ // (22.1) Par.?
etenārthasaṃśayād anarthapratīkāre viśeṣo vyākhyātaḥ // (23.1) Par.?
devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ // (24.1) Par.?
sārvāṅgiko 'laṃkārayogo gṛhasyodārasya karaṇam / (25.1) Par.?
mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṃ lābhātiśayaḥ // (25.2) Par.?
nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ // (26.1) Par.?
etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ // (27.1) Par.?
deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ // (28.1) Par.?
gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt // (29.1) Par.?
āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt // (30.1) Par.?
tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet // (31.1) Par.?
pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet / (32.1) Par.?
parigrahakalpaṃ vācaret // (32.2) Par.?
bhavanti cātra ślokāḥ / (33.1) Par.?
kṛcchrādhigatavittāṃśca rājavallabhaniṣṭhurān / (33.2) Par.?
āyātyāṃ ca tadātve ca dūrād eva vivarjayet // (33.3) Par.?
anartho varjane yeṣāṃ gamane abhyudayastathā / (34.1) Par.?
prayatnenāpi tān gṛhya sāpadeśam upakramet // (34.2) Par.?
prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu / (35.1) Par.?
sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ // (35.2) Par.?
Duration=0.10072302818298 secs.