Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jayadhvajasya putro 'bhūt tālajaṅgha iti smṛtaḥ / (1.2) Par.?
śataputrāstu tasyāsan tālajaṅghāḥ prakīrtitāḥ // (1.3) Par.?
teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ / (2.1) Par.?
vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ // (2.2) Par.?
vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ / (3.1) Par.?
madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk // (3.2) Par.?
vītihotrasutaścāpi viśruto 'nanta ityuta / (4.1) Par.?
story of Durjaya and Urvaśī
durjayastasya putro 'bhūt sarvaśāstraviśāradaḥ // (4.2) Par.?
tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā / (5.1) Par.?
pativratāsīt patinā svadharmaparipālikā // (5.2) Par.?
sa kadācinmahābhāgaḥ kālindītīrasaṃsthitām / (6.1) Par.?
apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām // (6.2) Par.?
tataḥ kāmāhatamanāstatsamīpamupetya vai / (7.1) Par.?
provāca suciraṃ kālaṃ devi rantuṃ mayārhasi // (7.2) Par.?
sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam / (8.1) Par.?
reme tena ciraṃ kālaṃ kāmadevamivāparam // (8.2) Par.?
kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām / (9.1) Par.?
gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ // (9.2) Par.?
na hyanenopabhogena bhavatā rājasundara / (10.1) Par.?
prītiḥ saṃjāyate mahyaṃ sthātavyaṃ vatsaraṃ punaḥ // (10.2) Par.?
tāmabravīt sa matimān gatvā śīghrataraṃ purīm / (11.1) Par.?
āgamiṣyāmi bhūyo 'tra tanme 'nujñātumarhasi // (11.2) Par.?
tamabravīt sā subhagā tathā kuru viśāṃpate / (12.1) Par.?
nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ // (12.2) Par.?
omityuktvā yayau tūrṇaṃ purīṃ paramaśobhanām / (13.1) Par.?
gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ // (13.2) Par.?
samprekṣya sā guṇavatī bhāryā tasya pativratā / (14.1) Par.?
bhītaṃ prasannayā prāha vācā pīnapayodharā // (14.2) Par.?
svāmin kimatra bhavato bhītiradya pravartate / (15.1) Par.?
tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam // (15.2) Par.?
sa tasyā vākyamākarṇya lajjāvanatacetanaḥ / (16.1) Par.?
novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā // (16.2) Par.?
na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam / (17.1) Par.?
bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati // (17.2) Par.?
tadā sa rājā dyutimān nirgatya tu purāt tataḥ / (18.1) Par.?
gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim // (18.2) Par.?
niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham / (19.1) Par.?
jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ // (19.2) Par.?
so 'paśyat pathi rājendro gandharvavaramuttamam / (20.1) Par.?
bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā // (20.2) Par.?
vīkṣya mālāmamitraghnaḥ sasmārāpsarasāṃ varām / (21.1) Par.?
urvaśīṃ tāṃ manaścakre tasyā eveyamarhati // (21.2) Par.?
so 'tīva kāmuko rājā gandharveṇātha tena hi / (22.1) Par.?
cakāra sumahad yuddhaṃ mālāmādātumudyataḥ // (22.2) Par.?
vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ / (23.1) Par.?
jagāma tāmapsarasaṃ kālindīṃ draṣṭumādarāt // (23.2) Par.?
adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ / (24.1) Par.?
babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām // (24.2) Par.?
ākramya himavatpārśvamurvaśīdarśanotsukaḥ / (25.1) Par.?
jagāma śailapravaraṃ hemakūṭamiti śrutam // (25.2) Par.?
tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam / (26.1) Par.?
kāmaṃ saṃdadhire ghoraṃ bhūṣitaṃ citramālayā // (26.2) Par.?
saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ / (27.1) Par.?
na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān // (27.2) Par.?
tatrāpyapsarasaṃ divyām adṛṣṭvā kāmapīḍitaḥ / (28.1) Par.?
devalokaṃ mahāmeruṃ yayau devaparākramaḥ // (28.2) Par.?
sa tatra mānasaṃ nāma sarastrailokyaviśrutam / (29.1) Par.?
bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ // (29.2) Par.?
sa tasya tīre subhagāṃ carantīmatilālasām / (30.1) Par.?
dṛṣṭavānanavadyāṅgīṃ tasyai mālāṃ dadau punaḥ // (30.2) Par.?
sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ / (31.1) Par.?
reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā // (31.2) Par.?
athorvaśī rājavaryaṃ ratānte vākyamabravīt / (32.1) Par.?
kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa // (32.2) Par.?
sa tasyai sarvamācaṣṭa patnyā yat samudīritam / (33.1) Par.?
kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā // (33.2) Par.?
śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī / (34.1) Par.?
śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā // (34.2) Par.?
tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ / (35.1) Par.?
na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ // (35.2) Par.?
tatorvaśī kāmarūpā rājñe svaṃ rūpamutkaṭam / (36.1) Par.?
suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā // (36.2) Par.?
tasyāṃ viraktacetaskaḥ smṛtvā kaṇvābhibhāṣitam / (37.1) Par.?
dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat // (37.2) Par.?
saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ / (38.1) Par.?
bhūya eva dvādaśakaṃ vāyubhakṣo 'bhavannṛpaḥ // (38.2) Par.?
gatvā kaṇvāśramaṃ bhītyā tasmai sarvaṃ nyavedayat / (39.1) Par.?
vāsamapsarasā bhūyastapoyogamanuttamam // (39.2) Par.?
vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ / (40.1) Par.?
kartukāmo hi nirbījaṃ tasyāghamidamabravīt // (40.2) Par.?
gaccha vārāṇasīṃ divyāmīśvarādhyuṣitāṃ purīm / (41.1) Par.?
āste mocayituṃ lokaṃ tatra devo maheśvaraḥ // (41.2) Par.?
snātvā saṃtarpya vidhivad gaṅgāyāṃ devatāḥ pitṝn / (42.1) Par.?
dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt // (42.2) Par.?
praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ / (43.1) Par.?
vārāṇasyāṃ haraṃ dṛṣṭvā pāpānmukto 'bhavat tataḥ // (43.2) Par.?
jagāma svapurīṃ śubhrāṃ pālayāmāsa medinīm / (44.1) Par.?
yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ // (44.2) Par.?
tasya putro 'tha matimān supratīka iti śrutaḥ / (45.1) Par.?
babhūva jātamātraṃ taṃ rājānamupatasthire // (45.2) Par.?
urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ / (46.1) Par.?
kanyā jagṛhire sarvā gandharvadayitā dvijāḥ // (46.2) Par.?
eṣa vaḥ kathitaḥ samyak sahasrajita uttamaḥ / (47.1) Par.?
vaṃśaḥ pāpaharo nṛṇāṃ kroṣṭorapi nibodhata // (47.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ // (48.1) Par.?
Duration=0.22422409057617 secs.