Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā / (1.2) Par.?
darśena caiva pakṣānte paurṇamāsena caiva hi // (1.3) Par.?
śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ / (2.1) Par.?
paśunā tvayanasyānte samānte saumikairmakhaiḥ // (2.2) Par.?
nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ / (3.1) Par.?
navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ // (3.2) Par.?
navenānnena cāniṣṭvā paśuhavyena cāganyaḥ / (4.1) Par.?
prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ // (4.2) Par.?
sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ / (5.1) Par.?
pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca // (5.2) Par.?
eṣa dharmaḥ paro nityam apadharmo 'nya ucyate / (6.1) Par.?
trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām // (6.2) Par.?
nāstikyādathavālasyād yo 'gnīn nādhātumicchati / (7.1) Par.?
yajeta vā na yajñena sa yāti narakān bahūn // (7.2) Par.?
tāmisram andhatāmisraṃ mahārauravarauravau / (8.1) Par.?
kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā // (8.2) Par.?
anyāṃśca narakān ghorān samprāpyānte sudurmatiḥ / (9.1) Par.?
antyajānāṃ kule viprāḥ śūdrayonau ca jāyate // (9.2) Par.?
tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ / (10.1) Par.?
ādhāyāgniṃ viśuddhātmā yajeta parameśvaram // (10.2) Par.?
agnihotrāt paro dharmo dvijānāṃ neha vidyate / (11.1) Par.?
tasmādārādhayennityam agnihotreṇa śāśvatam // (11.2) Par.?
yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati / (12.1) Par.?
so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ // (12.2) Par.?
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye / (13.1) Par.?
adhikaṃ cāpi vidyeta sa somaṃ pātumarhati // (13.2) Par.?
eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate / (14.1) Par.?
somenārādhayed devaṃ somalokamaheśvaram // (14.2) Par.?
na somayāgādadhiko maheśārādhane kratuḥ / (15.1) Par.?
samo vā vidyate tasmāt somenābhyarcayet param // (15.2) Par.?
pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ / (16.1) Par.?
dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ // (16.2) Par.?
śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ / (17.1) Par.?
śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret // (17.2) Par.?
ubhāvabhihitau dharmau vedādeva viniḥsṛtau / (18.1) Par.?
śiṣṭācārastṛtīyaḥ syācchrutismṛtyor alābhataḥ // (18.2) Par.?
dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ / (19.1) Par.?
te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ // (19.2) Par.?
teṣāmabhimato yaḥ syāccetasā nityameva hi / (20.1) Par.?
sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā // (20.2) Par.?
purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam / (21.1) Par.?
ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ // (21.2) Par.?
dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam / (22.1) Par.?
dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā // (22.2) Par.?
nānyato jāyate dharmo brahmavidyā ca vaidikī / (23.1) Par.?
tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ // (23.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturviṃśo 'dhyāyaḥ // (24.1) Par.?
Duration=0.11049890518188 secs.