Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt // (1) Par.?
kīdṛśa iva // (2) Par.?
pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva // (3) Par.?
abhyudgamanam abhyudgatiḥ // (4) Par.?
vihitasvāgata iva // (5) Par.?
kiṃbhūtena pāvakena // (6) Par.?
bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ // (7) Par.?
te hi ravikaraspṛṣṭā agnimudvamanti // (8) Par.?
oṣadhiśabde nauṣadhisthaṃ teja ucyate // (9) Par.?
tātsthyāt // (10) Par.?
yathā girirdahyate panthāno muṣyanta iti // (11) Par.?
tat tiraskurvannabhibhavan // (12) Par.?
oṣadhīnāmīśa oṣadhīśaḥ // (13) Par.?
tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ // (14) Par.?
bhartari hatatejasi patnyaḥ śokena gatadhṛtayo bhavanti // (15) Par.?
prātaradrerudayācalanāmno dṛṣadaḥ śilā darśayanprakaṭayan // (16) Par.?
kathaṃbhūtā iva // (17) Par.?
pakṣacchedavraṇāsṛksruta iva // (18) Par.?
pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ // (19) Par.?
aṅgaruhakṣatajasrāviṇīryathā // (20) Par.?
yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante // (21) Par.?
pūrvaṃ kila parvatāḥ pakṣavanto 'bhūvaṃsteṣām indras tāṃściccheda // (22) Par.?
Duration=0.068495035171509 secs.