Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ / (1.1) Par.?
vettā navagaṇasyāsya saṃskartā gurur ucyate // (1.2) Par.?
lābhā malā upāyāś ca deśāvasthāviśuddhayaḥ / (2.1) Par.?
dīkṣākāribalāny aṣṭa pañcakās trīṇi vṛttayaḥ // (2.2) Par.?
gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā / (3.1) Par.?
dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam // (3.2) Par.?
ajñānahānyadharmasya hāniḥ saṅgakarasya ca / (4.1) Par.?
cyutihāniḥ paśutvasya śuddhiḥ pañcavidhā smṛtā // (4.2) Par.?
vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī / (5.1) Par.?
dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ // (5.2) Par.?
jñānaṃ tapo 'tha nityatvaṃ sthitiḥ siddhiś ca pañcamī / (6.1) Par.?
gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca // (6.2) Par.?
vāsaścaryā japadhyānaṃ sadārudrasmṛtistathā / (7.1) Par.?
prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ // (7.2) Par.?
mithyājñānamadharmaśca saktihetuś cyutistathā / (8.1) Par.?
paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ // (8.2) Par.?
Duration=0.038127899169922 secs.