Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Trade

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samāhartṛpraṇidhau janapadarakṣaṇam uktam // (1.1) Par.?
tasya kaṇṭakaśodhanaṃ vakṣyāmaḥ // (2.1) Par.?
samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt // (3.1) Par.?
te grāmāṇām adhyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ // (4.1) Par.?
yaṃ cātra gūḍhājīvinaṃ śaṅketa taṃ sattriṇāpasarpayet // (5.1) Par.?
dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti // (6.1) Par.?
sa cet tathā kuryād upadāgrāhaka iti pravāsyeta // (7.1) Par.?
tena pradeṣṭāro vyākhyātāḥ // (8.1) Par.?
grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti // (9.1) Par.?
sa cet tathā kuryād utkocaka iti pravāsyeta // (10.1) Par.?
kṛtakābhiyukto vā kūṭasākṣiṇo 'bhijñātānarthavaipulyenārabheta // (11.1) Par.?
te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran // (12.1) Par.?
tena kūṭaśrāvaṇakārakā vyākhyātāḥ // (13.1) Par.?
yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti // (14.1) Par.?
sa cet tathā kuryāt saṃvadanakāraka iti pravāsyeta // (15.1) Par.?
tena kṛtyābhicāraśīlau vyākhyātau // (16.1) Par.?
yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti // (17.1) Par.?
sa cet tathā kuryād rasada iti pravāsyeta // (18.1) Par.?
tena madanayogavyavahārī vyākhyātaḥ // (19.1) Par.?
yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet // (20.1) Par.?
prajñātaḥ kūṭarūpakāraka iti pravāsyeta // (21.1) Par.?
tena rāgasyāpahartā kūṭasuvarṇavyavahārī ca vyākhyātaḥ // (22.1) Par.?
ārabdhārastu hiṃsāyāṃ gūḍhājīvāstrayodaśa / (23.1) Par.?
pravāsyā niṣkrayārthaṃ vā dadyur doṣaviśeṣataḥ // (23.2) Par.?
Duration=0.068941831588745 secs.