Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Administration, Crime, Criminal law, Police, theft, stealing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
siddhaprayogād ūrdhvaṃ śaṅkārūpakarmābhigrahaḥ // (1.1) Par.?
kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa // (2.1) Par.?
iti śaṅkābhigrahaḥ // (3.1) Par.?
rūpābhigrahastu naṣṭāpahṛtam avidyamānaṃ tajjātavyavahāriṣu nivedayet // (4.1) Par.?
taccen niveditam āsādya pracchādayeyuḥ sācivyakaradoṣam āpnuyuḥ // (5.1) Par.?
ajānanto 'sya dravyasyātisargeṇa mucyeran // (6.1) Par.?
na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ // (7.1) Par.?
taccen niveditam āsādyeta rūpābhigṛhītam āgamaṃ pṛcchet kutaste labdham iti // (8.1) Par.?
sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta // (9.1) Par.?
nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt // (10.1) Par.?
catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti // (11.1) Par.?
sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta // (12.1) Par.?
naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet // (13.1) Par.?
ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ // (14.1) Par.?
aśuddhastacca tāvacca daṇḍaṃ dadyāt // (15.1) Par.?
anyathā steyadaṇḍaṃ bhajeta // (16.1) Par.?
iti rūpābhigrahaḥ / (17.1) Par.?
karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt // (17.2) Par.?
viparyaye bāhyakṛtam ubhayata ubhayakṛtam // (18.1) Par.?
abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta // (19.1) Par.?
coraṃ pāradārikaṃ vā vidyāt // (20.1) Par.?
sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam / (21.1) Par.?
kuryān nāgarikaścāntardurge nirdiṣṭahetubhiḥ // (21.2) Par.?
Duration=0.052329063415527 secs.