Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha prathamaśrāddhasyāṣṭakayā dharmo vyākhyātaḥ // (1) Par.?
ekavan mantrān ūhet // (2) Par.?
peśyaḥ prātar ity aniyamaḥ // (3) Par.?
tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām // (4) Par.?
evaṃ māsi māsi // (5) Par.?
evaṃ sāṃvatsarikam // (6) Par.?
caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha / (7.1) Par.?
samānā vaḥ saṃ vo manāṃsīti // (7.2) Par.?
evam udakāni // (8) Par.?
Duration=0.017189025878906 secs.