Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duḥkhatrayeti / (1.1) Par.?
asyā āryāyā upodghātaḥ kriyate / (1.2) Par.?
iha bhagavān brahmasutaḥ kapilo nāma tad yathā / (1.3) Par.?
sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ / (1.4) Par.?
āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā / (1.5) Par.?
ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ // (1.6) Par.?
kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti / (2.1) Par.?
evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān / (2.2) Par.?
yasya jñānād duḥkhakṣayo bhavati / (2.3) Par.?
pañcaviṃśatitattvajño yatra tatrāśrame vaset / (2.4) Par.?
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // (2.5) Par.?
tad idam āhuḥ / (3.1) Par.?
duḥkhatrayābhighātājjijñāseti / (3.2) Par.?
tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti / (3.3) Par.?
tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti / (3.4) Par.?
śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi / (3.5) Par.?
mānasaṃ priyaviyogāpriyasaṃyogādi / (3.6) Par.?
ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate / (3.7) Par.?
ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam / (3.8) Par.?
tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam / (3.9) Par.?
evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā / (3.10) Par.?
kva / (3.11) Par.?
tadabhighātake hetau / (3.12) Par.?
tasya duḥkhatrayasya abhighātako yo hetus tatreti / (3.13) Par.?
dṛṣṭe sāpārthā cet / (3.14) Par.?
dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā ced yadi / (3.15) Par.?
tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ / (3.16) Par.?
ādhibhautikasya rakṣādinābhighāto dṛṣṭaḥ / (3.17) Par.?
dṛṣṭe sāpārthā ced evaṃ manyase / (3.18) Par.?
na / (3.19) Par.?
ekāntātyantato 'bhāvāt / (3.20) Par.?
yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati / (3.21) Par.?
tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti / (3.22) Par.?
yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva / (3.23) Par.?
yata ānuśraviko hetur duḥkhatrayābhighātakaḥ / (3.24) Par.?
anuśrūyata ityanuśravastatra bhava ānuśravikaḥ / (3.25) Par.?
sa cāgamāt siddhaḥ / (3.26) Par.?
yathā / (3.27) Par.?
apāma somam amṛtā abhūmāganma jyotir avidāma devān / (3.28) Par.?
kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya // (3.29) Par.?
kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ / (4.1) Par.?
kiṃca aganma jyotiḥ / (4.2) Par.?
gatavanto labdhavanto jyotiḥ svargam iti / (4.3) Par.?
avidāma devān / (4.4) Par.?
divyān viditavantaḥ / (4.5) Par.?
evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ / (4.6) Par.?
nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti / (4.7) Par.?
kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya / (4.8) Par.?
anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena / (4.9) Par.?
sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti / (4.10) Par.?
ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na / (4.11) Par.?
ucyate // (4.12) Par.?
Duration=0.093832969665527 secs.