Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt / (1.1) Par.?
mūlaṃ ca sā prakṛtiś ca mūlaprakṛtiḥ / (1.2) Par.?
avikṛtiḥ / (1.3) Par.?
anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati / (1.4) Par.?
mahadādyāḥ prakṛtivikṛtayaḥ sapta / (1.5) Par.?
mahān buddhiḥ / (1.6) Par.?
buddhyādyāḥ sapta buddhir ahaṃkāraḥ pañca tanmātrāṇi / (1.7) Par.?
etāḥ sapta prakṛtivikṛtayaḥ / (1.8) Par.?
tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ / (1.9) Par.?
ahaṃkāro 'pi buddher utpadyata iti vikṛtiḥ / (1.10) Par.?
sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ / (1.11) Par.?
tatra śabdatanmātram ahaṃkārād utpadyata iti vikṛtiḥ / (1.12) Par.?
tasmād ākāśam utpadyata iti prakṛtiḥ / (1.13) Par.?
tathā sparśatanmātram ahaṃkārād utpadyata iti vikṛtiḥ / (1.14) Par.?
tad evaṃ vāyum utpādayatīti prakṛtiḥ / (1.15) Par.?
gandhatanmātram ahaṃkārād utpadyata iti vikṛtiḥ / (1.16) Par.?
tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ / (1.17) Par.?
rūpatanmātram ahaṃkārād utpadyata iti vikṛtiḥ / (1.18) Par.?
tad evaṃ teja utpādayatīti prakṛtiḥ / (1.19) Par.?
rasatanmātram ahaṃkārād utpadyata iti vikṛtiḥ / (1.20) Par.?
tad evam apa utpādayatīti prakṛtiḥ / (1.21) Par.?
evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca / (1.22) Par.?
ṣoḍaśakaś ca vikāraḥ / (1.23) Par.?
pañca buddhīndriyāṇi pañca karmendriyāṇyekādaśaṃ manaḥ pañca mahābhūtānyeṣa ṣoḍaśako gaṇo vikṛtir eva / (1.24) Par.?
vikāro vikṛtiḥ / (1.25) Par.?
na prakṛtir na vikṛtiḥ puruṣaḥ / (1.26) Par.?
evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati / (1.27) Par.?
iha loke prameyavastu pramāṇena sādhyate / (1.28) Par.?
yathā prasthādibhir vrīhayas tulayā candanādi / (1.29) Par.?
tasmāt pramāṇam abhidheyam // (1.30) Par.?
Duration=0.050993919372559 secs.