Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣasya pradhānena saha saṃyogo darśanārtham / (1.1) Par.?
prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati / (1.2) Par.?
etadarthaṃ pradhānasyāpi puruṣeṇa saṃyogaḥ kaivalyārtham / (1.3) Par.?
sa ca saṃyogaḥ paṅgvandhavad ubhayor api draṣṭavyaḥ / (1.4) Par.?
yathaikaḥ paṅgur ekaścāndhaḥ / (1.5) Par.?
etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ / (1.6) Par.?
svagatyā ca tau saṃyogam upayātau / (1.7) Par.?
punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati / (1.8) Par.?
andhena paṅguḥ svaskandham āropitaḥ / (1.9) Par.?
evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ / (1.10) Par.?
evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ / (1.11) Par.?
yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate / (1.12) Par.?
puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati / (1.13) Par.?
tayoḥ kṛtārthayor vibhāgo bhaviṣyati / (1.14) Par.?
kiṃ cānyat tatkṛtaḥ sargaḥ / (1.15) Par.?
tena saṃyogena kṛtas tatkṛtaḥ sargaḥ sṛṣṭiḥ / (1.16) Par.?
yathā strīpuruṣasaṃyogāt sutotpattis tathā pradhānapuruṣasaṃyogāt sargasyotpattiḥ / (1.17) Par.?
idānīṃ sarvavibhāgadarśanārtham āha // (1.18) Par.?
Duration=0.07025408744812 secs.