Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣārthaḥ kartavya iti pradhānaṃ pravartate / (1.1) Par.?
sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca / (1.2) Par.?
śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ / (1.3) Par.?
guṇapuruṣāntaropalabdhir mokṣa iti / (1.4) Par.?
tasmād uktaṃ puruṣārthahetukam idaṃ sūkṣmaśarīraṃ pravartata iti / (1.5) Par.?
nimittanaimittikaprasaṅgena nimittaṃ dharmādi / (1.6) Par.?
naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ / (1.7) Par.?
prasaṅgena prasaktyā / (1.8) Par.?
prakṛteḥ pradhānasya vibhutvayogāt / (1.9) Par.?
yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate / (1.10) Par.?
pṛthak pṛthag dehadhāraṇe liṅgasya vyavasthāṃ karoti / (1.11) Par.?
liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate / (1.12) Par.?
katham / (1.13) Par.?
naṭavat / (1.14) Par.?
yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati / (1.15) Par.?
bhāvair adhivāsitaṃ liṅgaṃ saṃsaratītyuktam / (1.16) Par.?
tat ke bhāvā ityāha // (1.17) Par.?
Duration=0.026550769805908 secs.