Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmeṇa gamanam ūrdhvam / (1.1) Par.?
dharmaṃ nimittaṃ kṛtvordhvam upayāti / (1.2) Par.?
ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti / (1.3) Par.?
tat sūkṣmaśarīraṃ gacchati / (1.4) Par.?
paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam / (1.5) Par.?
kiṃca jñānena cāpavargaḥ / (1.6) Par.?
apavargaśca pañcaviṃśatitattvajñānam / (1.7) Par.?
tena nimittenāpavargo mokṣaḥ / (1.8) Par.?
tataḥ sūkṣmaśarīraṃ nivartate paramātmocyate / (1.9) Par.?
viparyayād iṣyate bandham / (1.10) Par.?
ajñānaṃ nimittam / (1.11) Par.?
sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt / (1.12) Par.?
yad idam uktam / (1.13) Par.?
prākṛtena ca bandhena tathā vaikārikeṇa ca / (1.14) Par.?
dākṣiṇena tṛtīyena baddho nānyena mucyate // (1.15) Par.?
tathānyad api nimittam // (2.1) Par.?
Duration=0.029670000076294 secs.