Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ / (1.1) Par.?
yathā raṅgaprekṣako 'vasthito nartakīṃ paśyati / (1.2) Par.?
svasthaḥ svasmiṃstiṣṭhati svasthaḥ svasthānasthitaḥ / (1.3) Par.?
kathaṃbhūtāṃ prakṛtim / (1.4) Par.?
nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt / (1.5) Par.?
yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati // (1.6) Par.?
Duration=0.017442941665649 secs.