Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad agne rohitaṃ rūpaṃ tejasas tad rūpam / (1.1) Par.?
yacchuklaṃ tad apām / (1.2) Par.?
yat kṛṣṇaṃ tad annasya / (1.3) Par.?
apāgād agner agnitvam / (1.4) Par.?
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam // (1.5) Par.?
yad ādityasya rohitaṃ rūpaṃ tejasas tad rūpam / (2.1) Par.?
yacchuklaṃ tad apām / (2.2) Par.?
yat kṛṣṇaṃ tad annasya / (2.3) Par.?
apāgād ādityād ādityatvam / (2.4) Par.?
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam // (2.5) Par.?
yac candramaso rohitaṃ rūpaṃ tejasas tad rūpam / (3.1) Par.?
yacchuklaṃ tad apām / (3.2) Par.?
yat kṛṣṇaṃ tad annasya / (3.3) Par.?
apāgāc candrāc candratvam / (3.4) Par.?
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam // (3.5) Par.?
yad vidyuto rohitaṃ rūpaṃ tejasas tad rūpam / (4.1) Par.?
yacchuklaṃ tad apām / (4.2) Par.?
yat kṛṣṇaṃ tad annasya / (4.3) Par.?
apāgād vidyuto vidyuttvam / (4.4) Par.?
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam // (4.5) Par.?
etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ / (5.1) Par.?
na no 'dya kaścanāśrutam amatam avijñātam udāhariṣyati / (5.2) Par.?
iti hy ebhyo vidāṃcakruḥ // (5.3) Par.?
yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ / (6.1) Par.?
yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ / (6.2) Par.?
yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ // (6.3) Par.?
yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ / (7.1) Par.?
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti // (7.2) Par.?
Duration=0.074949026107788 secs.