Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyur vā tvā manur vā tvā iti // (1) Par.?
aha iti ca ha iti ca vinigrahārthīyau pūrvena samprayujyete // (2) Par.?
ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti // (3) Par.?
athāpyukāraitasminn evārtha uttareṇa // (4) Par.?
mṛṣā ime vadanti satyam u te vadantīti // (5) Par.?
athāpi padapūraṇaḥ // (6) Par.?
idam u tad u // (7) Par.?
hītyeṣo 'nekakarmā // (8) Par.?
idaṃ hi kariṣyatīti hetvapadeśe // (9) Par.?
kathaṃ hi kariṣyatītyanupṛṣṭe // (10) Par.?
kathaṃ hi vyākariṣyatītyasūyāyām // (11) Par.?
kila iti vidyāprakarṣe evaṃ kila iti // (12) Par.?
athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe // (13) Par.?
na kilaivaṃ nanu kilaivam // (14) Par.?
mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca // (15) Par.?
khalviti ca khalu kṛtvā khalu kṛtam // (16) Par.?
athāpi padapūraṇa evaṃ khalu tad babhūveti // (17) Par.?
śaśvad iti vicikitsārthīyo bhāṣāyām // (18) Par.?
śaśvad evam ityanupṛṣṭe // (19) Par.?
evaṃ śaśvad ityasvayaṃ pṛṣṭe // (20) Par.?
nūnam iti vicikitsārthīyo bhāṣāyām // (21) Par.?
ubhayam anvadhyāyaṃ vicikitsārthīyaśca padapūraṇaśca // (22) Par.?
agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra // (23) Par.?
sa indra etya paridevayāṃcakre // (24) Par.?
Duration=0.040771007537842 secs.