Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā hi dūrādrūpaṃ paśyatīti // (1) Par.?
yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat // (2) Par.?
yathā cakṣuḥ evaṃ śrotramapi vaktavyam // (3) Par.?
itara āha svaviṣayadeśaprāpi cakṣuḥśrotram indriyatvāt ghrāṇendriyādivat // (4) Par.?
anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati // (5) Par.?
ācārya āha sati ca prāptaviṣayatva iti // (6) Par.?
vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta // (7) Par.?
yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt // (8) Par.?
prāṇādivat // (9) Par.?
yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat // (10) Par.?
anena svaviṣayadeśaprāpitvapakṣasya dharmiviśeṣaviparyayāpakṣālatvaṃ darśayati // (11) Par.?
sambhavaddivyatve hi cakṣuḥśrotre dharmī // (12) Par.?
asaṃbhavaddivyatvabhāvo viśeṣaviparyayaḥ // (13) Par.?
sa prāpnotīti doṣaḥ // (14) Par.?
anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati // (15) Par.?
tasmādaprāptaviṣayaṃ cakṣuḥśrotram // (16) Par.?
yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ // (17) Par.?
āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati // (18) Par.?
kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā // (19) Par.?
atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt // (20) Par.?
katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti // (21) Par.?
praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat // (22) Par.?
ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram // (23) Par.?
prāptaviṣayatve'pi caitat samānamiti // (24) Par.?
nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat // (25) Par.?
athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat // (26) Par.?
ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt // (27) Par.?
ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti // (28) Par.?
manastvarūpitvād iti // (29) Par.?
prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti // (30) Par.?
mano'prāptaviṣayamiti na vicāraḥ kriyate // (31) Par.?
Duration=0.086824178695679 secs.